________________ का स्त्री ताम्यति कीदृशा स्वपतिना? विद्या सदा किंविधा ?, सिध्येद्भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का।? किम्भूतेन भवेद्धनेन धनवान् सांख्येन पुंसेष्यते ?, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा ? . // 140 // केष्टा विष्णोनिगदति गदः प्राह सव्येतरोऽथ, श्रीरुद्राण्योः कथयत समाहारसंबोधनं किम् ? / प्राहर्जुः किं जिगमिषुमिनं वक्ति कान्ताऽनुरक्ता, सान्त्वं धूम्र प्रहरमपि संबोधयानुक्रमेण // 141 // भण केन किं प्रचक्रे, नयेन भुवि कीदृशेन का नृपते ? / काः पृच्छति तरलतरः, के यूयं किं कुरुत सततम् ? // 142 // लोके केन किलाऽऽपि कान्तकविता? कीदृग्महावंशजा, श्रेणिः ? श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः / हे दुष्प्रवजितप्रदानक कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद // 143 // तमालव्यालमलिने, कः क्व प्रावृषि सम्भवी ? / आख्याति मूढः क्वारूढ़-निस्तीर्णस्तूर्णमर्णवः ? // 144 // ध्वान्तं ब्रूतेऽर्हता का ? तृणमणिषु खगः कश्चिदाख्याति केन?, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत् ? / कामध्रुग्वक्ति कात्र प्रजनयति शुनो युद्धहृत्पूर्वलक्ष्मी: ?, .. सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः // 145 // किमभिदधौ करभोरे, सततगति किल पतिः स्थिरीकर्तुम् ? / जननी पृच्छति विकचे, कस्मिन् सन्तुष्यते भ्रमरः ? // 146 // प्राधान्यं धान्यभेदे क्व ? कथयति वयः कीदृशी वायुपत्नी?; नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शस्त्रोपजीवी? / 183