________________ ब्रूहि ब्रह्मस्वरं च क्षितकमभिगद प्रोल्लसल्लीलमञ्जूलापामामन्त्रय स्त्री, व सजति न जनः प्राह कोऽप्यम्बुपक्षी।। 147 // कीदृक्ष लक्ष्मीपतिहृदयं ? कीदृग्युगं रतिप्रीत्योः?।।.. कः स्तूयतेऽत्र शैवैर्गुणवृद्धी वाऽज्झलौ कस्य ? // 148 // कुत्र प्रेम ममेति पृच्छति हरिः ? श्रीराह कुर्यां प्रियं, किं प्रेम्णाहमहो गुणाः कुरुत किं यूयं गुणिन्याश्रये?] किं कुर्वेऽय॑महं ? प्रगायति किमुद्गाताह सीरायुधः ?, किं प्रेयः प्रणयास्पदं स्मरभवः पर्यन्वयुङामयम् ? // 149 // विकरुण ! भण केन किमाधेया ?, का रज्यते च केन जनोऽयम् ? / कार्या च का वाणिज्या?, का धर्मे नेष्यते ? कयाऽरञ्जि हरिः ?150 काः कीदृशी:कुरुध्वे किं ?, तोषाग्निनर्षयो यूयम् / किमहं करवै मदनभयविधुरितः कान् कया कथय ? // 151 // कृषीवलः पृच्छति कीगार्हतः ?, क्व केन विद्वानुपयाति हास्यताम् ? / सुरालयकीडनचञ्चुरुच्चकैश्च्युतिक्षणे शोचति निर्जरः कथम्? // 152 कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः ?; कश्चिद्वृक्षो वदति पलभुग्मांससत्के क्व रज्येत् ? / हेतुइँते परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत्कीदृगित्याह काकः? // 153 // श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ? प्रेम्णा किं करवाण्यहं हरिपदो: पप्रच्छ लक्ष्मीरिति ? / कस्मै चिक्लिशुरङ्गदादिकपयः ? क्वानोकहे नम्रता ?, कस्मै किं विदधीत भक्तविषयत्यागादिकर्माऽर्हतः ? . // 154 // हिमवत्पत्नी परिपृच्छति कः, कीहक् कीदृशिः कस्याः कस्मिन् ? / केन न लभ्या नृसुरशिवश्रीरित्याख्यत्किल कोऽपि जिनेन्द्रः ? 155 114