________________ मानं कुत्र ? क्व भाण्डे नयति ? लघु(सु)धामाप्तिराहानुकम्पा ?, शैत्यं कुत्र? व लोको न सजति ? तुरगः क्वार्च्यते ? क्व व्यवस्था ? / श्रीब्रूते मुत् क्व पुंसां? क्व च कमलतुला? मूलतः क्वाशुचित्वं, कस्मै सर्वोऽपि लोकः स्पृहयति पथिकैः सत्पथे कि प्रचक्रे ? 124 किं चक्रे रेणुभिः खे? व सति निगदति स्त्री रतिः क्वानुरक्ता ?, काक्रोधः ? क्रूरताऽत्र क्व च वदति ? जिनः कोऽपि लक्ष्मीश्च भूश्च / विष्णुस्थाण्वोः प्रिये के ? परिरमति मतिः कुत्र नित्यं मुनीनां ?, . किं चक्रे ज्ञानदृष्ट्या ? त्रिजगदपि मयेत्याह कश्चिज्जिनेन्द्रः॥ 125 / / किमकृत कुतोऽचलकमविक्रमनृप आह सुभगतामानी कश्चिदलं स्वम्। कस्मै स्त्रीणां किं चक्रे का कस्मात्कस्य वद मत्कुण मम त्वम् ? पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्याद्वने ?, .. कोऽध्यास्ते पितृवेश्म? कः प्रमदवान् ? कः प्रीतये योषिताम् ? / हृद्यः कः किल कोकिलासु ? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे व प्रतिभाति को लिपिवशाद्वर्णः ? पुराणश्च कः ? 127 लकेश्वरवैरिवैष्णवाः केऽप्याहुः प्रीतिरकारि केन केषाम् ? / किमकृत कं विक्रमासिकालः ? क्ष्माधरवारुणबीजगाव आख्यन्१२८ प्राहरविर्मद्विरहे, कैस्तेजःश्रीः क्रमेण किं चके ? / .. कीशि च नदीतीर्थे, नावतितीर्षन्ति हितकामाः? // 129 // स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम् / यं चके करिपुरुष-स्तदुत्तरं प्राप तत्रैव / // 130 // प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?, वदति विगलितश्रीः कीदृशं कामिवृन्दम् ? / प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाहं करोमि ? // 131 // 16