________________ भूमी कत्थ ठिया भणेइ गणिया ? स्नो पहुत्तं कहिं ?, केली कत्थ करेसि किं हरिणहे दिटे ? कहिं तक्खणं ? / आमंतेसु करेणुअं पभणए नक्खत्तलच्छी कहिं ?, .... लोआ बिति कयत्तणं ? भण कहि मुद्धे धरेमो मणं . // 115 // किं कुरुषे को जन्तो ?, विष्णुः प्राह क्व कर्मविवशस्त्वम् ? / का क्रियमाणा कीहक्.?, कुत्र भवेद्वक्ति करवाल: ? // 116 // कपटपटुदेवतार्चा, बुद्धिप्रभुतोद्भवो नरःस्मृत्वा / समवर्णवितीर्णोत्तर-मकष्टमाचष्ट कं प्रश्नम् ? // 117 // भृङ्गः प्राह नृपः क्व रज्यति बत ? स्थैर्य न कस्मिन् जने ?, युद्धं वक्ति दुरोदरख्यसनिता कुत्र ? व भूम्ना गुणाः ? / कस्मिन् वातविधूनिते तरलता' ब्रूते सखी कापि मे ?, क्वोद्गच्छत्यभि वल्लभं विलसतोऽसङ्कोचने लोचने ? // 118 // कीदृक्षमन्तरिक्षं स्या-नवग्रहविराजितम् ? / हनूमता दह्यमानं, लङ्कायाः कीदृशं वनम् ? श्रुतिसुखगीतगतमनाः, श्रीसुतबन्धनवितर्कणैकरुचिः।। प्रश्नं चकार यं किल, तदुत्तरं प्राप तत एव . // 120 // स्मरगुहराधेयान् किल, दृष्ट्वाऽग्रेऽङ्गारशकटिकाऽपृच्छत् / किं शत्रुश्रुतिमूलं, प्रश्नाक्षरदत्तनिर्वचनम् // 121 // जन्तुः कश्चन वक्तिका व रमते ? प्रोचुः कचान् कीदृशान्, ब्रह्मादित्रयमत्र कः कृशयति ? क्वेडागमः स्याज्जनेः ? / किं वाऽनुक्तसमुच्चये पदमथो धातुश्च को भर्त्सने ?, किं सूत्रं सुधियोऽध्यगीषत बुधा विश्रान्तविद्याधराः ? // 122 // याञ्चार्थविततपाणि, द्रमकं स्मृत्वा सदर्थलोभेम। . यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं लेभे . . . // 123 // 190