SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ परो दारिद्योत्थं विषसमविपत्तिं च सहते . न संसारे कश्चित्सकलसुखभोक्तास्ति मनुजः // 24 // क्वचिद्राज्ञां युद्धं प्रचलति जनोच्छेदजनकं क्वचित् क्रूरा मारी बहुजनविनाशं विदधती / क्वचिद् दुर्भिक्षेन क्षुधितपशुमादिमरणं विपद्वह्निज्वालाज्वलितजगति क्वाऽस्ति शमनम् // 25 // मम गृहवनमाला वाजिशाला ममेयं / गजवृषभगणा मे भृत्यसार्था ममेमे / वदति सति ममेति मृत्युमापद्यसे चे- . . न हि तव किमपि स्याद्धर्ममेकं विनान्यत् // 26 // तव किल विलपन्ती तिष्ठति स्त्री गृहाग्रे प्रचलति विशिखान्तं स्नेहयुक्तापि माता / स्वजनसमुदयस्ते याति नूनं वनान्तं तनुरपि दहनान्तं नि:सहायस्ततस्त्वम् // 27 // द्विरदगमनशीला प्रेमलीला किलेयं तव हृदयविरामा केलिकामातिबामा। इह जनुषि सदाप्यास्वार्थसिद्धेः सखी ते मृतिमुपगतवन्तं साश्रयेन्नो क्षणं त्वाम् // 28 // विपुलविभवसारं रम्यहारोपहार-मसकृदपि च दत्त्वा तोषिता ये सखायः। अतिपरिचयवन्तस्तेप्यदूरं वसन्तो भयदमरणकाले किं भवेयुः सहायाः बहुजनमुपसेव्योपार्जितंद्रव्यजातंरचितमतिविशालं मन्दिरंसुन्दरंवा। मृतिपथमवतीर्णे वेदनानष्टभाने क्षणमपि नहिकिञ्चित्त्वत्पथंचानुगच्छेत् समजनिजनिकाले मानवोवस्त्रवित्ताऽशनजनबलहीनो बद्धमुष्टिस्तथापि वदति तव महत्त्वं पुण्यशालित्वमेतन्मृतिसमयकरोयंरिक्तभावंव्यनक्ति 100
SR No.004456
Book TitleShastra Sandesh Mala Part 06
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy