________________ .. पचण्ड- मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भ्रूलतारालतारा / रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापात्रपापादव्यादव्यापदास्यं तदमरणगुरोर्वः सदन्तं सदन्तम् // 63 // वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्थामत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति। साक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यदर्शने याचकौघास्तद्वक्त्रं वैतरागं गुरुगदगहनध्वंसनाद्वो धिनोतु // 64 // श्रीमत्पौरन्दरं दृग्नलिनघनवनं वानमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवणपरिकरः स्वातिरक्तो बुधप्रीः / स्वाभिर्यो दीधितीभिः कुरुत इतितरामाचरनप्यचण्डश्चण्डांशोः कर्म धर्माधिपलपनविधुर्वो विरुद्धं स वध्यात् // 65 // सद्बाणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजानां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वाननं वः। संतप्ति सप्तसप्तेरवविषमगतेरागसोऽतीव गुर्वीमुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् // 66 // यद्यप्यन्तन धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोा बहिरपि निरतैः पूर्वपृक्तरितीव / लग्नो रागो गरीयस्यधरवरमणौ यत्र चित्रातिचण्डत्रासात्संसारतो द्राङ् मृतिजनननुदस्त्रायतां वस्तदास्यम् // 67 // दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः . पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभा सुवृत्तः / स्थैर्यं लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्तर्यत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः / // 68 // 22