________________ यत्कान्त्या त्याजितश्री: क्षितिपतिरिव सत्कोषपत्रोरुदण्डैराढ्योऽपि क्षीणदाढ्यो वसति वनभुवि वीडयेवाब्जखण्डः / तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् // 57 // शान्तं श्वेतांशुशोचिःशुचिदशनमशं स्यदृशां दृश्यमानं विश्वक्लेशोपशान्तिं दिशदतिविशदश्लोकराशि प्रकाशम् / निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्कं दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् // 58 // दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमणां प्रक्किसनकृति प्राणियूथस्य यत्र / नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धोरूधिोमध्यलोकश्रितजनसमितेरास्यमस्यत्वधं तत् // 59 // व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी- . शुभैर्दन्तैः सदन्तैर्वरविवरभृतः प्रस्फुरद्गण्डशैलात् / यस्माद् गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः // 60 // दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्थानस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः / सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वैःस्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुर्बोद्भुमध्यामरूपम् // 61 // किं बिम्बं पद्मबन्धोर्न हि दहनमहस्तन्मनाग्नेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् / दृष्ट्वा द्वेष्टर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूय॑द्रिभर्तुर्यदजितलपनं वस्तदेनस्तृणेढु // 62 // 21