________________ मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मतुं शक्त्या वियुक्तं सदलमपि जये वाञ्छतीत्युच्छलच्छि। हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीभि- . र्यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहति तत्तनोत्वाप्तवक्त्रम् .. // 51 // भास्वान्भास्वानपि स्वैणिभिरनणुभिर्यत्तमोऽनुत्तमं नो . . नेता नेतुं तनुत्वं तदतनिम सनो मोहयन्मानवानाम् / / मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्तेस्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनाभीशुभिः शोभितं वः // 52 // यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावात्तुल्यद्धिं स्पर्धयान्यं क्रमत इति सहीतीव धात्रा व्यधायि / मर्यादार्थं यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवद्भ्यः // 53 // सोत्कण्ठाः कण्ठपीठोल्लुठितजरठरुक्तारहाराभिरामा .. बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भुवो याः समायुः / ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तास्वेवास्यं जिनस्य प्रणुदतु तदघं वः स्वरूपश्रियैव // 54 // स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तैः कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् / यस्योद्यत्पार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टि द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि // 55 // दर्प कन्दर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त क्रोधाद् द्वेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् / आस्ते न्यस्तं लसद्धूयुगलमिति नृभिर्भाव्यते यत्र वक्त्रं तद्दष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थं हताद्वः . // 56 // 20