________________ प्रोच्चैर्निष्पाद्यतेऽमुं स्मयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु // 45 // श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्य धामद्धिमिद्धां धनमपनिधनं शुद्धबुद्धि धरित्रीम् / व्याधिध्वंसं पुरन्ध्रीजितविबुधवधूधर्मवृद्धेः समृद्धि धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः // 46 // ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्वपोढात्मकं नो नित्यं सत्कृत्तिकं यज्जनितवृषतुलं व्यक्तमीनं सकुम्भम् / व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निवृतेरीश्वरस्य // 47 // दारिद्रयाद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः / हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पातात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः // 48 // यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरतनुः साधुमुक्ताफलश्रीः / चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य // 49 // सत्स्कन्धाबद्धमूलावृजितभुजलतालग्नमम्लानरूपं बिभ्रद्बन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः / मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः. सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः // 50 // इति जिनहस्तवर्णनं . 10