________________ रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानकाले / व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः // 39 // मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रागभाक्त्वात्सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येतकीव / .... मुद्राभिर्मुद्रितोऽलङ्करणविधिकृता वज्रिणार्हत्करो यः सोऽहांस्यह्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य // 40 // स्रष्टाजस्रं श्रियो यः शिवपुरपथिकासद्महानोचितायाः कोषाधीशैनिशान्ते नमुचिरिपुगिरासद्मह्म नो चितायाः / आनीयानीय नित्यं परमगुरुकरः पर्वशालीक्षयायप्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय / // 41 // युक्ता यस्मिनृजिम्ना मसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा- . नङ्गुल्य: संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः। ... पुष्पेषोनिर्जितस्येषव इव विषमाः संगृहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स व: पाणिरर्हद्भुजस्थः ब्रध्नेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य / वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनार्थं नखाभाः स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः // 43 / / यो नान्बीतो जडिम्ना नयति न कुमुदं नन्दधुं दीप्यमानो न ज्योतिया॑नियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये / सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयानो सोऽपूर्वो यन्नखेन्दुश्चरमतनुशयो योग्यतां वो युनक्तु // 44 // अर्थव्यक्ति विविक्तां विदधति बहवो यां करा हारिदश्वा. विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि / // 42 // // 44 // 19