________________ अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखैर्व्याख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः // 33 // जेताजावूजितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् / योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मबीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः // 34 // भित्त्वा दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् / साक्षाद्दोषं श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्नेतीव प्रेकन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु // 35 // स्निग्धं मूर्नोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशेनिर्मूलं लोकभर्तुश्चरणकृतमते ति यः पाणिपद्मः। . अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्षतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् शृणातु. // 36 // दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः सत्स्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः / पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कन्धराणाम् // 37 // यः कालः शोणिमानं दधदपि निधने कल्मषस्योल्बणस्य द्रष्ट्रणां दृष्टमात्रःसरुगपि नितरां नीरुगात्माप्तसक्तः / * लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि // 38 // मय्यप्यस्मिन्स्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमितकि भवद्भूममावादिवालम् / 17