________________ यः संहर्तुं विषाति किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनवृषभनरेन्द्रस्य पाणिर्दृतं वः // 27 // भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं भूषाभावं सभाया भवभवभयभिद्भूरिभीभारभाजाम् / भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते- .. भूयाद्भूत्यै स भूतेरृभुविभुविभवाधीशभूभर्तृभाजः // 28 // कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैविघातं कृत्वायुर्गोत्रनाम्नामपि कुरुत किल द्वादशैकत्वमेत्य / नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः // 29 // गीर्वाणैनिर्मितोर्वीरुहबहलदलश्यामलाभीशुजालै र्जीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् / विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्वस्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य // 30 // चञ्चच्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुषङ्गः . सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्यङ्ग दोषाकरो नो। या साज्ञः सुपर्व सव इति महिमादिश्यते तो विदेशी वध्यात्स ध्यानवृद्धेनिधनकरमरं वस्तु वः स्तूयमानः // 31 // द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः / पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावाहतानां स वृद्ध्यै // 32 // वज्रिन्वजं समस्ति प्रकटतरमिदं मेऽपि मां गर्वितोऽभूर्यक्ष ! क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः / 16