________________ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहिभ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकत्रस्तदाम्नः / द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मञ्जरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्वः स दध्यात् // 22 // सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्युत्संदोहालीढमूढम्रदिम-नखमयूखोल्लसत्केसरालि / वल्ग्वङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु // 23 // प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापान्प्रोच्चैः प्रीति प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः / प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्यान्प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् // 24 // उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं त्रैलोक्यत्रासहन्त्र्या नरकरिपुतयानन्तमूर्तीयते वः / सद्भूतिभ्राजितत्वाद् वृषभगतितया चाद्रिजेशायते यत् पादाम्भोजं स सद्यो भवतु भवभयाभोगभित्केवलीशः // 25 // - इति जिनपादवर्णनं. कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे . सक्ते व्यक्तं जडौघैः सुचिरमनुचितं सद्रजस्यत्र वस्तुम् / पद्मं पद्मा स्वस।त्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छेका दानच्छलेन त्रिजगदधिपतेर्वः पुनीतात्स हस्तः // 26 // प्रध्वस्ताशर्मधर्मप्रणयनविधये व्यापृतः प्राणिपूगाकालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति / . 15