________________ . 8ता- इत्थं यत्र महोत्सवेषु जनतासंघट्टरुद्धाध्वनां वृद्धानां वचनानि कस्य करुणां वर्षति न श्रोत्रयोः // 107 // भूम्ना धूनयतोः शिरः प्रतिदिनं व्यालोक्य लोकोत्तरान् तांस्तान् यत्र विचित्ररत्नसुभगान् कुम्भांस्तथा मण्डपान्। साश्चर्यं प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्ठतोर्भेदः कोऽपि न लक्ष्यते सहृदयैरागंतुवास्तव्ययोः // 108 // गीतोद्गारोपहूतश्रुतिभिरभिनवोत्कष्टनाट्यप्रबन्धप्रारम्भाक्रान्तनेत्रैः स्नपनपरिमलोपार्जितघ्राणमैत्र्यैः / ... नित्यनैमित्तिकैश्च प्रतिदिवसभवैरुत्सवैरेव यस्य भ्रश्यत्कामार्थकृत्यः स्पृशति पुरजनः कोपि निर्वेदमन्तः // 109 / / व्यालैर्बालान्गजेन्द्रैः कपिकरभरथैाम्यसार्थांश्चरित्रैः श्रद्धालून् देवतानां नृपतिमृगदृशो वासवान्तः पुरीभिः / नानानाट्यैर्नटौघान् मरुदसुरभवैः संगरैर्वीरवर्गान् एकाकिन्येव लोकांस्तरलयंति मुहुर्यत्र चित्रस्य संसत् // 110 / / शुभ्रं चन्द्राश्मकान्त्या नवयवहरितं नीलरत्नप्रभाभिमुक्तादामावचूलैः प्रचलदलिकुलं लब्धमल्लीविलासैः / सर्वैरष्टापदस्थैर्मुकुरितकुतुकैर्वीक्ष्यमाणं जिनेन्द्रैः प्रायः सर्वस्य दृष्टिः प्रविशति रतये यस्य लीलानिशान्तम् // 111 // औत्सुक्यं कामुकानां मनसि विदधती तात्त्विकानां विवेकं काष्टामारोपयन्ती मुहुरुपदिशती धार्मिकाणां जुगुप्साम् / पाञ्चाली यत्र काचिच्चपलकपिकराकृष्टनीवीनिवेशा व्रीडां वृद्धासु हास्यं युवतिषु तनुते कौतुकं बालिकासु // 112 / / उष्णीषी लम्बकू! गुरुतरजठर: पीवरोरुस्फिगन्ध्रि निम्नग्रीवोऽल्पकायः प्रलघुमुखशिरोनासिकाकर्णनेत्रः /