________________ // 113 // // 114 // श्रोणीबद्धासिधेनुर्मंगहननचलत्पुत्रिकाभ्यर्णवर्ती यस्मिन्नेकः किरातस्तटघटितवपुर्दृष्टिदोषं रुणद्धि : कर्पूरागुरुकल्पमानविविधस्नात्रं भ्रमत्कामिनी संघट्टत्रुटितार्द्धहाररभसभ्रश्यनितम्बम्बरम् / वक्षः पीडनलभ्यमानसरणि ज्येष्ठानुषंगत्रपासाम्यत्पौरकुलाङ्गनं नववधूसंप्रार्थ्यमानात्मजम् खेलन्मङ्गलगीति दीव्यदमरीसार्थंपठन्मागधं नृत्यत्पौरपुरन्ध्रि याचकशतव्यातीर्यमाणाङ्गदम् / स्नात्राम्बुग्रहणोच्छलत्पटुचटुव्याहारमुच्चैर्ध्वनन् नानानाटकमर्दलं प्रतिकलं यद्वर्त्तते सर्वतः आस्तां तावन्मनुष्यः प्रकृतिमलिनधीः शाश्वतालोकचक्षुवक्तुं वक्त्रैश्चतुर्भिर्विधिरपि किमलं तस्य सौंदर्यलक्ष्मीम् / क्षीणाशेषाभिलाषः परमलयमयं स्थानमाप्तोऽपियस्मिभास्थां श्रीपार्श्वनाथस्त्रिभुवनकुमुदारामचन्द्रश्चकार // 115 // // 116 // = ॥वैराग्यशतकम् // संसारम्मि असारे, नस्थि सुहं वाहिवेयणापउरे। जाणतो इह जीवो, न कुणइ जिणदेसियं धम्म अज्जं कल्लं परं परारिं, पुरिसा चितंति अत्थसंपत्ति / अंजलिगयं व तोयं, गलतमाउं न पिच्छंति जंकल्ले कायव्वं, तं अज्जं चिय करेह तुरमाणा / बहुविग्घो हु मुहत्तो, मा अवरण्हं पडिक्खेह ही ! संसारसहावं, चरियं नेहाणुरागरत्ता वि। जे पुव्वण्हे दिट्ठा, ते अवरण्हे न दीसंति // 2 // // 3 // . = // 4 //