________________ नित्यान् यत्र विचित्रवर्णसुभगान् नेत्रैकगम्यस्थितीन् बाह्याभ्यन्तरमण्डपेषु तरलांश्चन्द्रोदयान् कुर्वते . // 101 // चञ्चनक्षत्रराशिग्रहनिकरपरिक्षिप्तपर्यङ्कभूमिदण्डेन स्वर्णधाम्ना परिकरितवपुर्मूर्द्धलब्धाम्बरेण / मुक्तादामावंचूलस्थपुटितविकटप्रान्तकोटेनिशीथे घेतच्छत्रस्य लक्ष्मी कलयति निखिलां यत्र राकाशशांकः // 102 // दिव्यश्रव्यावधीनां द्विषति मधुमुचां वेणुवीणारवाणां तूर्योद्गीर्णे अवांसि स्थगयति निनदे निर्दयास्फारघोरे / अन्योन्यं गात्रगाढव्यतिकरनिहताशेषपाणिक्रियाणां यात्रायां नेत्रनृत्यैर्भवति तनुभृतां यत्र कृत्योपदेशः // 103 // एणांकांशुनिभा प्रभां जवनिकाभ्रान्त्योत्तरङ्गोद्भवामुक्षिप्य प्रविशंति यत्र सरलस्वान्ता जनाः केचन। केचिद्रूप्यकपाटसंपुटपरीरोधावबोधाकुलाः द्वारोद्घाटनिमित्तमन्तिकगतं याचून्ति देवार्चकम् // 104 // स्वच्छेन्दुग्राववेद्यां विचकिलरुचयः स्वर्णवर्णाः सुवर्णस्तम्भाभ्यर्णेषु नीलोपलतटनिकरे बहिणस्कन्धभासः / सास्राः सूर्याश्मभाभिः करिषु च चकिता विस्मिता: पुत्रिकाभिर्यद्व्याख्यावेश्मरङ्गे दधति नटभटीपाटवं पू:पुरन्ध्यः // 105 // यत्र श्रद्धातुराणामजिरभुवि परिभ्राम्यतां बिम्बयोगात् व्यालोलां वीक्षमाणो हरितमणिमयीं नेत्रवल्ली स्फटासु / साक्षाद्भोगीन्द्रशङ्काप्रभवभयभवद्वेपथुव्यस्तपाणिः / पूजां पार्श्वस्य लोको विरचयति सदा पूजकानां करेण // 106 // मध्ये मामुपनीय दर्शय मुखाम्भोजं कथंचिन्मनाक् भ्रातर्यामिक कामिकस्य महतस्तीर्थस्य पार्श्वप्रभोः /