________________ पर्वोन्मीलन्महिम्ना गुरुसरलवपुःप्रान्तपीताम्बरेण स्वर्णव्यासर्पिधाम्ना कृतसततपदं केतुदण्डेन मूर्ध्नि। अद्वैतं दैवतेषु प्रसभमभिदधत् पार्श्वनाथस्य दूरादूर्वीभूताङ्गुलीक: कर इव यदिह क्षोणिवध्वा विभातिः // 95 // पश्यंस्त्यक्तनिमेषमद्भुततमांस्तांस्तान्महीमध्यगान् भूभागानितरेतराङ्गघटनादुत्क्षिप्य देहः परैः / मर्त्यत्वेऽपि जिनप्रभाववशतः प्राप्तामरत्वः क्षितिं पद्भ्यां कश्चिदसंस्पृशंस्तत इतो यस्याङ्गणे भ्राम्यति // 96 // भाग्यप्रागल्भ्यलभ्यां किमपरममरैरप्यसाध्यामवाच्या अश्रद्धयामशेषत्रिजगदभिनुतां यस्य सौन्दर्यलक्ष्मीम् / निध्यायन्निनिमेषं पुलकघनवपुर्लोचनानां सहस्रम् स्पष्टं तुष्टाव सृष्टिं क्षितिमधिवसतां मानवानां च शक्रः यस्य ध्वजान् गणयितुं कनकावलीढान् ऊर्ध्वं शिरोधिमधिकं पथि कुर्वतीनाम् / कुम्भाः कुरङ्गकदृशां शिरसः पतन्तो यूनां चिरं विपणिनां जनयन्ति हास्यम् // 98 // यस्योत्तुङ्गविटङ्कलीढवियतः पातुं श्रियं पेशलां दूरोत्तानितकन्धरं निदधतां बद्धानुबन्धा दृशः / पौराणामनवेक्षणे मिलदुरःसंघट्टबद्धक्रुधामन्योन्यं नृपवर्त्मनि प्रतिकलं कोलाहलं जायते // 99 // दक्चक्रचुम्बिभिरुदंशुशशांककान्त भित्तित्विषां पिहितपीठतले प्रतानैः व्योमस्थमेतदिति बुद्धिरुदेति यत्र देशान्तरादुपयतः सततं जनस्य 100 शेषाहे: शितयः फणामणिभुवः शोणा जिनाङ्गोद्भवाः श्वेताः काञ्चनकल्पिताङ्गदरुहः पीताः प्रभाराशयः / 02