________________ आश्चर्यमन्दिरमुदारगुणाभिरामं विश्वंभरापणवधूतिलकायमानम् / ... तेजांसि यच्छतु कुमारविहारनाम भूमीभुजश्चुलुकवंशभवस्य चैत्यम् 9 यस्मिन्नास्थानभाजः शशिमणिवपुषः पार्श्वनाथस्य गात्रं स्नात्राम्भ:सेकमात्रप्रणयविघटितास्तोकलोकाधिशोकम् / संक्रामद्भिस्तुरङ्गद्रुमशशिसुरभिश्रीगजैभित्तिचित्रैः .. सौभाग्यं दुग्धसिन्धोरविदितमथनोत्पातबाधस्य धत्ते // 10 निर्गच्छत्कान्तिवीचीनिचयधवलिताभ्यर्णसौवर्णभित्तिर्यस्यान्तश्चन्द्रकान्तोपलशकलमयी पुत्रिकाम्भः किरन्ती। वन्दारूणां त्रिलोकीप्रसृमरयशसो देवदेवस्य पादान् ... शौचाचारे गलन्तीललितमविकलं नक्तमाविष्करोति // 11 // पर्यन्तभित्तिषु विचित्रवितानरूपबिम्बांकितासु शशिरत्नमयीषु यत्र / आलेख्यकर्म शबलं लिखतो वृथैव संतर्जयन्ति खलु चित्रकरानियुक्ताः नानाहस्तकशालिनीः क्वचिदपि क्वापि त्रीलोकीजनस्तुत्याकारविराजिनीः क्वचिदथ व्यालोलताडकिनीः / दृष्ट्वा यत्र भवन्ति रत्नघटिताः पाञ्चालिकाः प्राणिनः केचिन्नाट्यविदः स्मरग्रहभृतः केचित्परे शिल्पिनः // 13 // ग्राम्या दुग्धमयान् विलासिमनसः कर्पूरपूरात्मकान् वादभ्रान्तिभृतो रसस्थितिभवान् सौवर्णिका राजतान् / ज्योत्स्नाभिः कलधौतजां जनयतः स्वर्णस्य कुम्भावली स्तम्भान् यत्र विकल्पयन्ति रभसादागन्तवो जन्तवः यस्मिन्नालोक्य मत्त्यैविकटमपि कृतं संकटं रङ्गमध्यं . प्रेक्षोत्का नाकनार्यो रुचिरमणिशिलापुत्रिकाणां छलेन / आरूढाः काश्चिदुच्चैः प्रबलरभसया मण्डपं काश्चिदुच्वं स्तम्भानां प्रान्तमन्याः शिखरपृथुतटीमेखलां काश्चिदुच्चाम् // 15 // 58 "माः / // 14 //