________________ साक्षेपं प्रेर्यमाणैरपि सरलपथे वैनतेयाग्रजेन त्रस्तैर्भीष्माननेभ्य: शिखरगुरुतटीपीठकण्ठीरवेभ्यः / उद्वलां नीयमानः प्रसभमिह हयैरग्रतः पृष्ठतो वा यस्योत्तुङ्गस्य मूर्ध्नि व्रजति न तरुणेऽप्यह्नि पूष्णः पताकी // 16 // त्रिस्थानीसंनिवेशप्रणयसुरभिणो वल्लकीनादभाजस्तृष्णावेशादशेषस्वरलयघटनास्फीतगीतामृतस्य / उत्कर्ण व्योम्नि तिष्ठन् प्रतिपदरचनां रात्रियात्रास्वतन्द्रश्ान्द्रः कालत्रयेऽपि प्रथयति महतीं यत्र राकां कुरङ्गः // 17 // बिभ्राणैरक्षराली त्रिभुवनजनताक्षेमरक्षकपाली मन्त्रैविघ्नेक्षुयन्त्रैः स्नपनविधिभवैर्नित्यमाहूयमानाः / यातायातानि भूयः प्रथयितुमनलम्भूष्णवो यत्र देव्यो बाह्यानां देवधाम्नां व्यधिषत वसति मण्डपोर्ध्वाङ्गणेषु // 18 // पश्यन् हाटककुम्भपङ्क्तिमतुलां निर्वर्णयन् पीठिकां निध्यायन् विविधा वितानविततीालोकयन् पुत्रिकाः / यस्मिन् मध्यमपूर्वकौतुकशतैः क्षिप्तान्तरात्मा चिराद् द्वारस्थैरिव धारितः प्रविशति प्रायेण सर्वो जनः // 19 // सर्वत्र निर्मलतमोपलबिम्बितानि स्वान्येव पुष्पबलिजूंषि वपूंषि वीक्ष्य / संघट्टकष्टचकिताः प्रतिपालयन्तो मध्यं चिरेण खलु यस्य विशन्ति मुग्धाः // 20 // विश्वं निर्दोषषट्कं किमपि विदधतो देवदेवस्य पादानाश्लिष्यन् बाह्यभित्तिप्रतिहतिवलनप्राप्तमध्यैः कराग्रैः / एणाङ्कस्त्यक्तशङ्कः पतति मणिभुवि प्राङ्गणस्य क्षपायां प्राप्तप्रौढिं कलङ्क विघटयितुमना यत्र बिम्बच्छलेन // 21 // . . 50