________________ // 3 // // 4 // // 5 // विश्वेभ्यो भूर्भुवः स्वः शतमखमुकुटश्लिष्टमुक्तामयूखस्नाताः पार्श्वस्य पादाम्बुजनखमणयो मङ्गलानि क्रियासुः / येषामुत्संगवेद्यां-शुचिरुचिलहरीताण्डवाडम्बरायां, संक्रामन् दुग्धसिन्धोः स्मरति मुहुरसौ यामिनीकामिनीशः देवः पार्श्वः शिवं वः प्रथयतु हरतां कल्मषं शर्म दत्तामाधत्तां धाम कीर्ति घटयतु दिशतां गौरवं वैभवं च / भूतस्तिष्ठन् भविष्यन् सवृतिरपवृतिर्दूरसंस्थःपुरस्थो यद्ज्ञानादर्शशय्यां सममधिवसति स्वेच्छया वस्तुसार्थः आस्थानी मङ्गलानां जलधिरनवधिः शर्ममय्याः सुधायाः पार्थो देवाधिदेवः प्रवितरतु चिरं शाश्वती स श्रियं वः / जिष्णुः कुन्दावलेपं फणिपतिरसनाक्रोडमासाद्य सद्यः कान्तिर्यद्गात्रयष्टेर्जनयति जगतः क्षीरधाराभिशङ्काम् निश्रेणिर्मुक्तिधाम्नः स्फुरदुरुदुरितोदन्वदुत्तारसेतुः केतुर्विघ्नोदयानां जडिमदिनपतिर्भूर्भुवः स्वःप्रदीपः / कुल्या कल्याणवल्ल्याः कलुषसुरसरित् पुण्यपीयूषवृष्टिदृष्टिः पार्श्वस्य तेजांस्युपनयतु सतां संहरन्ती तमांसि यज्जन्मस्नात्रपर्वण्यनवरतचलच्चामरालीमरुद्भिविक्षिप्तैरन्तरीक्षे विचकिलधवलैर्दुग्धसिन्धोः पयोभिः / आकीर्णं शीतरश्मेः क्षणमधितवपुनिष्कलङ्कामवस्थां त्रैलोक्यारब्धसेवः स हरतु दुरितं पार्श्वदेवश्चिरं वः स्पष्टं दृष्ट्वापि कष्टं वपुषि विगलितभ्रान्तिसृष्ट्या स्वदृष्ट्या काष्ठकोडाद्विकर्षन् कमठमठशिखिम्लारिताङ्गं भुजङ्गम् / यस्तथ्यां मुक्तिवीथीं कथयति करुणामेव देवाधिनाथश्रेणीसंवाहिताङ्घिर्विघटयतु घटमापदां वः स देवः / // 6 // // 7 // // 8 //