________________ जह अरिहंदेवाइअ-सदहणं अभिणिवेसिमिच्छत्तं। तं चेव य जिणसमए सम्मत्तं साहुपमुहाणं // 117 // जह जिणमय जिणपडिमा परपरिगहिआ य अजिणपडिम त्ति। एवं जिणमयसरिसं अण्णं पि अ अण्णसारिच्छं // 118 // अहवा सुअउवओगा सव्वे अंसा दुवालसंगस्स। सम्मत्ते सुअणाणं अण्णाणं हुज्ज मिच्छत्ते // 119 // सम्मत्तसमो न गुणो जं एगागी वि होइ मुत्तिपहो। मिच्छत्तसमो दोसो णो जं एगो वि भवंमग्गो // 120 // उप्पहकिरिआवण्णा अविणाभूआ य मग्गवण्णेणं / ... मग्गुवएसी अरहा पसंसिओ मग्गणिरएणं // 121 // अरिहंतसिलाहाए सिलाहणिज्जो हु सुलहबोहि अ। . लहु सो लहेइ लहुगो णिव्वाणं सासयं ठाणं // 122 // एगंतसच्चवाई अरिह त्ति पवरविआरकणगस्स / कसवट्टो सुमईणं सयगमिणं जयउ जा तित्थं // 123 // श्रीरामचन्द्रगणिविरचितम् ॥कुमारविहारशतकम् // तेजः पुष्णातु पार्थो दुरितविजयि वः शाश्वतानन्दबीजं संक्रान्तः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यंकभाजि / कर्माण्यष्टौ समन्तात्रिभुवनभवनोत्संगितानां जनानां यच्छेत्तुं तुल्यकालं वहति निजतनुं क्लृप्तसप्तान्यरूपाम् ते वस्तापं हरन्तां नखमणिमुकुरज्योतिरम्भश्छटाभि- . दिक्चक्रं प्रीणयन्तः करिमकरभृतः पार्श्वनाथस्य पादाः / पद्घनित्यप्रबोधैरधरितसरसां मैत्र्यमासाद्य येषां चित्रं विच्छिनतृष्णाः कति परममृतं प्राणभाजो न भेजुः // 1 // // 2 // પ