________________ ज्ञात्वा गर्दा फल्गुपदार्थाचितकार्यमुक्त्वा मोहंतद्विषयं भोगनिकायम्। लब्धुंलाभंमानवतन्वा कुरु कामंधर्मज्ञानध्यानतपस्यामयमर्हम् 49 पटोत्पत्तिमूलंयथा तन्तुवृन्दंघटोत्पत्तिमूलंयथा मृत्समूहः। तृणोत्पत्तिमूलंयथा तस्यबीजंतथा कर्ममूलंच मिथ्यात्वमुक्तम् 50 प्रवृद्धैर्जनैरजिते द्रव्यजातेप्रपौत्रायथास्वत्ववादंवदन्ति। भवानन्त्यसंयोजिते पापकार्ये विनासुव्रतंनश्यतिस्वीयता नो // 51 // गवाक्षात्समीरो यथाऽऽयातिगेहंतडागंचतोयप्रवाहः प्रणाल्याः। गलद्वारतो भोजनाद्यं पिचण्डंतथात्मानमाशुप्रमादैश्च कर्म // 52 // निशायां वने दुर्गमे निःसहायाद्धरन्ते धनंदस्यवो भीतियुक्ताः। कषायास्तु नक्तंदिवंसर्वदेशे कुकर्मास्त्रमाश्रित्यशक्तिहरन्ति // 53 // सुवृष्टौ यथा नो नदीपूररोधः प्रवृत्तौ यथा चित्तवृत्तेर्न रोधः। / तथा यावदस्ति त्रिधा योगवृत्तिर्न तावत्पुनः कर्मणां स्यानिवृत्तिः 54 प्रदेशा असंख्या मता आत्मनो जैर्निबद्धा अनन्तैश्च कर्माणुभिस्ते / न तद्बन्धने कारणं विद्यतेऽन्यद्विहायाश्रवान् पञ्च मिथ्यात्वमुख्यान्५५ चतुर्थे च पूर्वे प्रकाराश्च पञ्चाऽधिका विंशतिः सूर्यभेदो द्वितीयः / तृतीयो दशार्द्धप्रकारः प्रतीतो दश स्युविधाः पञ्चमे पञ्चयुक्ताः।। 56 // विबुध्याश्रवीयप्रकारान् विचित्रान्विलोक्योग्रमेतद्विपाकं नितान्तम् / निरुध्याश्रवं सर्वथा हेयमेनं भज त्वं सदा मोक्षदं जैनधर्मम् // 57 // विनैककं शून्यगणा वृथा यथा विनाऽर्कतेजो नयने वृथा यथा / विना सुवृष्टिं च कृषिवृथा यथा विना सुदृष्टिं विपुलं तपस्तथा।। 58 // न तद्धनं येन न जायते सुखं न तत्सुखं येन न तोषसम्भवः / न तोषणं तन्न यतो व्रतादरो व्रतं न सम्यक्त्वयुतं भवेन्न चेत् // 59 // विनौषधं शाम्यति नो गदो यथा विनाशनं शाम्यति नो क्षुधा यथा / विनाम्बुपानेन तृषाव्यथा यथा विना व्रतं कर्मरुगात्रवस्तथा // 60 / / . . . . . 100