________________ महाव्रताऽणुव्रतभेदतो द्विधा व्रतं मुनेः पञ्चविधं किलानिमम् / परं मतं श्रावकसंहतेस्तथा जिनोदितं द्वादशधाऽघवारभित् // 61 // रुजा शरीरं जरया च तद्बलं यशश्च लोभेन यथा विनश्यति / तथा प्रमादैरखिलो गुणव्रजस्ततः सुखाय श्रयताच्च पौरुषम् // 62 // ज्वरे निवृत्ते रुचिरेधते यथा मले गते शाम्यति जाठरी व्यथा। तथा प्रमादे विगतेऽभिवर्द्धते गुणोच्चयो दुर्बलता च नश्यति // 63 // कषायदोषा नरकायुरर्जका भवद्वयोद्वेगकराः सुखच्छिदः / कदा त्यजेयुर्मम सङ्गमात्मनो विभावयेत्यष्टमभावनाश्रितः // 64 // मनोवचोविग्रहवृत्तयोऽशुभा नाना विकारा पुनरैन्द्रियाः सदा।.. निहन्ति धर्माभिमुखं बलं ततो निरुध्य तांस्त्वं शुभधर्ममाचर // 65 // केन प्रकारेण पुरात्मदर्शिनः कृत्वाऽखिलां कर्मगणस्य निर्जराम् / ज्ञानं निराबाधमलं प्रपेदिरे त्वं चिन्तयैतच्छुभभावनावशः // 66 // देशेन यः सञ्चितकर्मणां क्षयः सा निर्जरा प्राज्ञजनैनिवेदिता। स्यात्सर्वथेयं यदि सर्वकर्मणां मुक्तिस्तदा तस्य जनस्य सम्भवेत् 67 भुक्ते विपाकेऽर्जितकर्मणां स्वतो यद् भ्रंशनं स्यात्तदकामनिर्जरा / यन्मोचनं स्यात्तपसैव कर्मणामुक्ता सकामा शुभलक्षणा च सा॥ 68 / / इच्छां विना यत्किल शीलपालनमज्ञानकष्टं नरके च ताडनम् / तिर्यक्षु तृड्क्षुद्वधबन्धवेदनमेतैरकामा भवतीह निर्जरा // 69 // बाह्यादिभेदेन तपोस्त्यनेकधा निष्काममेवात्र शुभं सदाशयम् / कीर्त्यादिलोभेन तु यद्विधीयते प्रोक्तं सकामं किल मध्यमं तपः 70 रजोभिसंसृष्टपटोऽभितो भृशं शुद्ध्यर्थमातन्य विधूयते यथा। कर्मावरुद्धात्मविशुद्धये समुद्घातस्तथानेकविधो विधीयते // 71 / / अज्ञानकष्टाश्रिततापसादयो यत्कर्म निघ्नन्ति हि वर्षकोटिभिः / ज्ञानी क्षणेनैव निहन्ति तद् द्रुतं ज्ञानं ततो निजरणार्थमजय / / 72 // 110