________________ रेऽनन्तजन्मार्जितकर्मवर्गणास्त्वं चेन्निराकर्तुमपेक्षसेतमाम् / ज्ञानेन सार्धञ्च तपस्तदाचर वह्निविनापो न हि वस्त्रशुद्धिकृत् // 73 // धर्माधर्मों पुद्गलः खात्मकाला एतद्र्व्याभिन्नरूपो हि लोकः / तत्राकाशं सर्वतः स्थाय्यनन्तमेतन्मध्ये विद्यते लोक एषः // 74 // नायं लोको निर्मित: केनचिन्नो कोप्यस्यास्ति त्रायको नाशको वा। नित्योऽनादिः सम्भृतोऽजीवजीवैर्वृद्धिहासौ पर्ययानाश्रयेते // 75 / / उच्चैर्नीचैर्वेददिग्रज्जुमानस्तन्मध्यांशे मेरुमूलं ततोऽयम् / / भक्तो लोको मध्यमुख्यैस्त्रिभागैर्मध्ये तिर्यगूर्ध्व ऊर्वेऽस्त्यधोधः 76 तिर्यग्लोके सन्ति तिर्यङ्मनुष्याः प्रायो देवा ऊर्ध्वलोके वसन्ति। नीचैर्लोके नारकाद्याः प्रभूताः सर्वस्याग्रे मुक्तजीवाः सुखाढ्याः 77 आयामोऽधो रज्जव: सप्त मूले मध्ये चैका ब्रह्मलोके च पञ्च / प्रान्ते त्वेका सप्तरज्जुर्घनोऽस्य न्यस्तश्रोणिहस्तमाकृतिश्च // 78 // प्रान्ते वायुस्त्रिप्रकारः समन्तात्तस्मादग्रे सर्वतोऽलोकदेशः / यत्राकाशं द्रव्यमेकं विहाय नान्यत्किञ्चिद्विद्यतेऽनन्तकेऽस्मिन्॥ 79 // उच्चैरुच्चैवर्तते सौख्यभूमिर्नीचैर्नीचैर्दुःखवृद्धिः प्रकामम् / लोकस्याग्रस्त्युत्कटं सौख्यजातं नीचैः प्रान्ते दुःखमत्यन्तमुग्रम् 80 उच्चैःस्थानं त्वात्मनश्चित्स्वभावान्नीचैर्यानं कर्मलेपाद् गुरुत्वे / तस्माद्धर्म कर्ममुक्त्यै विधेया: लोकाग्रे स्यायेन ते स्थानमर्हम्।। 81 // सूक्ष्मबादरनिगोदगोलकेऽनन्तकालमघयोगतः स्थितः / सूक्ष्मबादरधरादिके ततोऽसङ्ख्यकालमथ दुःखसकुले // 82 // व्यक्षमुख्यविकलेन्द्रिये कमात्सङ्ख्यकालमटितो व्यथान्वितः / नारके पशुगणे पुनः पुनर्यापितोऽतिसमयः सुखोज्झितः // 83 // तत्र तत्र दुरितातिभोगतः कर्मणामपनयो यदाऽभवत् / प्राप रत्नमिव दुर्लभं भृशं मानवत्वमतिपुण्ययोगतः 111 // 84 //