SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ रागाद्यनेकमललब्धशरीरसङ्गी जातो मृतोऽयमिति च व्यपदेशमेषि // 39 // भार्या स्नुषा च पितरौ स्वसृपुत्रपौत्रा एते न सन्ति तव केपि न च त्वमेषाम् / संयोग एष खगवृक्षवदल्पकालएवं हि सर्वजगतोपि वियोगयोगौ // 40 // एकैकजन्मनि पुनर्बहुभिः परीतः प्रान्ते तथापि सहकारिविनाकृतस्त्वम् / / तस्माद्विभावय सदा ममतामपास्य किञ्चिन्न मेऽहमपि नास्मि परस्य चेति // 41 // दृष्ट्वा बाह्यरूपमनित्यं क्षणकान्तं है मित्रत्वंमुह्यसि किंफल्गुशरीरे। नान्तर्दृश्य रोगसहस्राश्रितमेतद्देहं निन्धरम्पमिमंज्ञः कथयेत्कः // 42 // चर्माच्छन्नंस्नायुनिबद्धास्थिपरीतंकव्यव्याप्तं शोणितपूर्णमलभाण्डम्। मेदोमज्जामायुवसाढ्यं कफकीर्णंको वा प्राज्ञो देहमिमं वेत्ति पवित्रम् चक्षुर्युग्मंदूषिकयाक्तं श्रुतियुग्मंकीदृग्व्याप्तं सन्ततलालाकुलमास्यम्। नासाऽजस्रंश्लेष्ममलाढ्यांतरदेशागात्रेतत्त्वं नोच्चतरंकिञ्चन दृष्टम् बीभत्सोऽयं कीटकुलागारपिचण्डोविष्ठावासः पुक्कसकुण्डाऽप्रियगन्धः लालापात्रंमांसविकारो रसनेयं दृष्टो नांशः कोपिचकायेरमणीयः . 45 कण्डूकच्छूस्फोटकफार्शोव्रणरोगैः कुष्ठैः शोफैर्मस्तकशूलैर्भयशोकैः। कासश्वासच्छर्दिविरेकज्वरशूलैर्व्याप्तो देहोरम्यतरः स्यात्कथमेषः 46 यत्सङ्गात्स्याद्भोज्यमुपात्तं रमणीयंदुर्गन्धाढ्यं कृमिकुलबहुलं क्षणमात्रात् मूल्यं वस्त्रं स्वच्छमपिस्यान्मलदुष्टं सोऽयंदेहः सुन्दरइत्थंकथयेत्कः यस्य श्लाघादेवसभायां विबुधाग्रे भूयोभूयो गोत्रंभिदातीवकृतासीत्। देहो ग्रस्तः सोपि चतुर्थस्य चसार्वभौमस्याहो षोडशरोग्या समकालम् 108
SR No.004456
Book TitleShastra Sandesh Mala Part 06
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy