________________ रागाद्यनेकमललब्धशरीरसङ्गी जातो मृतोऽयमिति च व्यपदेशमेषि // 39 // भार्या स्नुषा च पितरौ स्वसृपुत्रपौत्रा एते न सन्ति तव केपि न च त्वमेषाम् / संयोग एष खगवृक्षवदल्पकालएवं हि सर्वजगतोपि वियोगयोगौ // 40 // एकैकजन्मनि पुनर्बहुभिः परीतः प्रान्ते तथापि सहकारिविनाकृतस्त्वम् / / तस्माद्विभावय सदा ममतामपास्य किञ्चिन्न मेऽहमपि नास्मि परस्य चेति // 41 // दृष्ट्वा बाह्यरूपमनित्यं क्षणकान्तं है मित्रत्वंमुह्यसि किंफल्गुशरीरे। नान्तर्दृश्य रोगसहस्राश्रितमेतद्देहं निन्धरम्पमिमंज्ञः कथयेत्कः // 42 // चर्माच्छन्नंस्नायुनिबद्धास्थिपरीतंकव्यव्याप्तं शोणितपूर्णमलभाण्डम्। मेदोमज्जामायुवसाढ्यं कफकीर्णंको वा प्राज्ञो देहमिमं वेत्ति पवित्रम् चक्षुर्युग्मंदूषिकयाक्तं श्रुतियुग्मंकीदृग्व्याप्तं सन्ततलालाकुलमास्यम्। नासाऽजस्रंश्लेष्ममलाढ्यांतरदेशागात्रेतत्त्वं नोच्चतरंकिञ्चन दृष्टम् बीभत्सोऽयं कीटकुलागारपिचण्डोविष्ठावासः पुक्कसकुण्डाऽप्रियगन्धः लालापात्रंमांसविकारो रसनेयं दृष्टो नांशः कोपिचकायेरमणीयः . 45 कण्डूकच्छूस्फोटकफार्शोव्रणरोगैः कुष्ठैः शोफैर्मस्तकशूलैर्भयशोकैः। कासश्वासच्छर्दिविरेकज्वरशूलैर्व्याप्तो देहोरम्यतरः स्यात्कथमेषः 46 यत्सङ्गात्स्याद्भोज्यमुपात्तं रमणीयंदुर्गन्धाढ्यं कृमिकुलबहुलं क्षणमात्रात् मूल्यं वस्त्रं स्वच्छमपिस्यान्मलदुष्टं सोऽयंदेहः सुन्दरइत्थंकथयेत्कः यस्य श्लाघादेवसभायां विबुधाग्रे भूयोभूयो गोत्रंभिदातीवकृतासीत्। देहो ग्रस्तः सोपि चतुर्थस्य चसार्वभौमस्याहो षोडशरोग्या समकालम् 108