SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पत बाधक // 1 // // 2 // पंडितश्रीरत्नचन्द्रजीविरचितम् ॥भावनाशतकम्। श्री वृन्दारकवृन्दवल्लभतरं कल्पद्रुतुल्यं सदा नत्वाऽऽखण्डलमण्डलार्चितपदं श्रीवद्धमानं जिनम् समृत्वा हृद्यऽजरामरं गुरुगुरुं निर्मीयते बोधकं भव्यानां भवनाशनाय शतकं सद्भावनानामिदम् वातोद्वेल्लितदीपकाङ्कुरसमां लक्ष्मी जगन्मोहिनीं। दृष्ट्वा किं हृदि मोदसे हतमते मत्वा मम श्रीरिति पुण्यानां विगमेऽथवा मृतिपथं प्राप्तेऽप्रियं तत्क्षणादस्मिन्नेव भवे भवत्युभयथा तस्या वियोगः परम् त्यक्त्वा बन्धुजनं प्रियां च पितरं मुक्त्वा च जन्मावनिमुल्ल याम्बुनिधि कठोरवचनं सोवा धनं सञ्चितम् / हा कष्टं न तथापि तिष्ठति चिरं कामं प्रयत्ने कृते दुःखं सागरतुल्यमजितमभूनो बिन्दुमात्रं सुखम् . हा मातः ! कमले ! धनी तव सदा वृद्ध्यै करोति श्रमं शीतादिव्यसनं प्रसह्य सततं त्वां पेटके न्यस्यति / चोरेभ्यः परिरक्षणाय लभते निद्रासुखं नो क्वचिद् - ध्रौव्यं नो भजसे तथापि चपले ! त्वं निर्दया कीदृशी देहे नास्ति च रोम तादृगपि यन्मूले न काचिद्रुजा लब्ध्वा ते सहकारिकारणमनु प्रादुर्भवन्ति क्षणात्। ... आयुश्छिन्नघटाम्बुवत्प्रतिपलं सङ्घीयते प्राणिनां / तद्देहे क्षणभङ्गुरेऽशुचिमये मोहस्य किं कारणम् यस्य ग्लानिभयेन नोपशमनं नायम्बिलं सेवितं नो सामायिकमात्मशुद्धिजनकं नैकासनं शुद्धितः / ' 102 // 3 // // 4 // // 5 //
SR No.004456
Book TitleShastra Sandesh Mala Part 06
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy