________________ पू.आ.श्रीजिनवल्लभसूरिविरचितम् ॥प्रश्नशतकम् // क्रमनखदशकोटीदीप्रदीप्तिप्रतानैदशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् / पृथगिव विदिशन्तं पार्श्वमानम्य सम्यक्, कतिचिदबुधबुद्ध्यै वच्यहं प्रश्नभेदान् कीदृग्वपुस्तनृभृताम्?अथशिल्पिशिक्य देहानुदाहरतिकाध्वनिरत्रकीहक् काश्चारुचन् समवसृत्यवनौ भवाम्बु मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः? सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः ? / .. अप्सु ब्रुडन् किमिच्छति कीहक्कामी च किं वाञ्छेत् ? // 3 // कीहक् पुष्पमलिव्रजो न भजते ? वर्षासु केषां गतिन स्यादध्वनि ? कं श्रितश्च कुरुते कोंकं सशोकं रविः ? / . .... लकेशस्य किल स्वसारमकरोद्रामानुजःकीदृशीं ?, केषां वा न मनो मुदे मृगदृशः श्रृङ्गारलीलास्पृशः? // 4 // प्रभविष्णुविष्णुजिष्णुनि, युद्धे कर्णस्य कीदृगभिसन्धिः ? / . नकुलकुलसंकुलभुवि, प्रायः स्यात्कीदृगहिनिवहः ? // 5 // ब्रूतो ब्रह्मस्मरौ के रणशिरसि जिताः ? केन जेत्राह विद्वा-? नुद्यानं स्यान्न कीदृग्जलधिजलमहो कीदृशं स्यान्न गम्यम् ? / को मां वक्त्याह कृष्णः ? व सति पटु वचः ? स्यादुतः केन वृद्धिस्त्याज्यं कीहक् तडागं नतिमति लघुका किं करोत्युत्कटं किम् ? 6 दृष्ट्वा राहुमुखग्रस्य-मानमिन्दुं किमाह तद्दयिता? / असुमेतिपदं कीह-क्कामं लक्ष्मी च बोधयति ? कमभिसरति लक्ष्मी: ? किं सरागैरजय्यं ?, .. . सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम् ? / / // 7 // 17