________________ // 8 // सततरतविमर्दे निर्दये बद्धबुद्धिः, किमभिलषति कान्ता ? किं च चक्रे हनूमान् ? भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् / पीतांशुकं किमकरोत्कुत्र? क्व नु मादृशां वासः? हरिरतिरमा यूयं कान् किं कुरुध्वमदोऽक्षरं ?, किमपि वदति भेजे गीतश्रियापि च कीदृशा? / जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?, गतशुभधियां का स्यात् कुत्राभियोगविधायिनाम् ? // 10 // प्रतिवादिद्विरदभिडे गुरुणेह किमक्रियन्त के कस्य ? / उरशब्दः कल्याणदबलहिमशृङ्गान् वदति कीहक् ? // 11 // हरति क इह कीहक् कामिनीनां मनांसि ?, व्यरचि सचिवभावः केन धूमध्वजस्य ? / क्षयमुपगमिता रुक् कीदृशेनातुरेण ?, प्रसरति च विबाधा कीदृशीहार्शसानाम् ? // 12 // वाजिबलिवर्दविनाशसुष्टुनिष्ठुरमुरद्विषो यमिह / . प्रश्नं विदधुर्वपुषस्तस्मिन्नेवोत्तरमवापुः // 13 // क्रव्यादां केन तुष्टिर्जगदनभिमता का रिपुः ? कीदृगुग्रः ?, कं नेच्छन्तीह लोकाः ? प्रणिगदति गिरिर्वृश्चिकानां विषं क्व / कुत्र कीडन्ति मत्स्याः प्रवदति मुरजित्कापिले भोगभाकः ?, कीहक्का कीदृशेन प्रणयभृदपि चालिङग्यते न प्रियेण ? - // 14 // कीदृश्यो नाव इष्यन्ते, तरीतुं वारि वारिधेः? / अशिवध्वनिराख्याति, तिर्यग्भेदं च कीदृशः ? // 15 // पीनकुचकुम्भलुभ्यन्, किमाह भगिनीं स्मरातुरः कौलः ? / / हरनिकरपथस्वः-सृष्टिवाचि नर्नगपदं कीदृग् ? // 16 // 177