________________ // 65 // // 66 // // 67 // // 68 // = = // 69 // // 70 // = विषमेषुरयं धूर्तचक्रशक्रत्वमर्हति / दुःखं सुखतयाऽदर्शि, येन विश्वप्रतारिणा . यस्य साम्राज्यचिन्तायां, प्रधानं हन्त ! योषितः / सोऽपि सङ्कल्पभूः स्वस्य, कथं स्थेमानमीहते ? दर्शयन्ति रवलवै-रतथ्यमपि तात्त्विकम् / या इन्द्रजालिकप्रष्ठास्ताः किं विश्रम्भभाजनम् ? निजलालाविलं लीढे, यथा श्वा शुष्ककीकसम् / स्ववासनारसाज्जन्तु-वस्तुभिः प्रीयते तथा विधाय कायसंस्कार-मुदारघुसृणादिभिः / आत्मानमात्मनैवाहो !, वञ्चयन्ते जडाशयाः स्वान्तं विजित्य दुर्दान्त-मिन्द्रियाणि सुखं जयेत् / तत्तु तत्त्वविचारेण, जेतव्यमिति मे मतिः सञ्चरिष्णुरसौ स्वैरं, विषयग्रामसीमसु / स्वान्तदन्ती वशं याति, वीतकर्मानुशासनात् . मनःपवनयोरैक्यं, मिथ्या योगविदो विदुः। . बम्भ्रमीति यतः स्वैर-मतीत्य पवनं मनः चक्षुष्यद्वेष्यतां भावे-ष्विन्द्रियैः स्वार्थतः कृताम् / आत्मन् ! स्वस्याभिमन्वानः; कथं नु मतिमान् भवान् ? अवधत्से यथा मूढ !, ललनाललिते मनः / / मैत्र्यादिषु तथा धेहि, विधेहि हितमात्मनः आत्मन्येव हि नेदिष्ठे, निरायासे सुखे सति / किं ताम्यसि बहिर्मूढ, सतृष्णायामिवैणकः प्रियाप्रियव्यवहृति-वस्तुनो वासनावशात् / अङ्गजत्वे सुतः प्रेयान्, यूकालिक्षमसम्मतम् // 71 // // 72 // = // 73 // = // 74 // . = // 76 // = 5