________________ वृद्धिर्यस्य विषे विषेण च समं जन्मस्थितिः सद्विषागारे यद्विषिभिश्च वेष्टितमभून्नाम्नाऽमृतं यत्पुनः / स्वर्भोज्येन किमस्य तेन यतिनो मत्वेति दत्तं दधौ श्रेयांसेन रसाद् रसालजरसं यः श्रेयसे सोऽस्तु वः * // 99 // मा लात्वात्तमदङ्गजः प्रियवृषादानो बली मा[म]सावित्थं त्रासवता सता पविभृता श्रेयांसतां बिभ्रता / अन्यस्माद् विगतस्पृहस्य भवताद् भक्त्यै सुधाऽस्योपदा दत्तेतीक्षुरसा(स)च्छलाद् भगवतः सा यस्य सोऽस्तु श्रिये 100 देशानिभ्यभरप्रभूतनगरान् हित्वा पुरं हास्तिनं प्राप्तः पद्ममभूषयन्मम गृहं यो राजहंसः शुचिः / ज्येष्ठेनैव रसेन भुक्तिरुचिता ज्येष्ठस्य तन्मे पितुः पौत्रेणेति रसं प्रदत्तमदधद् यः पौण्ड्रमेष श्रिये // 101 // चारित्रस्मितचक्षुषोऽपि दमिना पाणिग्रहो निर्ममे मामर्त्यसमक्षमक्षयसुखानन्दाय भर्नाऽमुना / तद्रोगो(तदयोगो) मधुराद्रसादधिगतादेवेति पौत्रेण यः प्रत्तं पौण्ड्रमपाद्रसं प्रभुस्सौ. भूयात् सतां भूतये // 102 // पीयूषं निपिबन् सुरैरिव हरिः शश्वत्सुपर्वाञ्चितो यादोभिर्मुदि रोधयन्निव पयः सिन्धो रसोल्लासवान् / भुआनोऽअलिना व्यलोकि मनुजै रिक्षो रसं यो जिनो भूयाद् दीधितिक्लृप्तहेमविजय: स्वामी स वः शर्मणे // 103 // श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता / श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति // 104 // . . . 45