________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // नित्यानन्दसुधारश्मे-रमनस्ककलाऽमला। . अमृतस्यादिमं बीज-मनपाया जयत्यसौ यः कश्चित्तु लयः साम्ये, मनागाविरभून्मम / तमाशु वचसां पात्रं, विधातुं यतते मतिः अष्टाङ्गस्यापि योगस्य, रहस्यमिदमुच्यते / यदङ्ग-विषयासङ्गत्यामान्माध्यस्थ्यसेवनम् रागद्वेषपरित्यागा-द्विषयेष्वेषु वर्तनम् / औदासीन्यमिति प्राहु-रमृताय रसाञ्जनम् तस्यानघमहो बीजं, निर्ममत्वं स्मरन्ति यत् / तद्योगी विदधीताशु, तत्रादरपरं मनः विहाय विषयग्राम-मात्माराममना भवन् / निर्ममत्वसुखास्वा-दान्मोदते योगिपुङ्गवः येऽनिशं समतामुद्रां, विषयेषु नियुञ्जते / करणैश्वर्यधुर्यास्ते, योगिनो हि नियोगिनः ममत्ववासना नित्य-सुखनिर्वासनानकः / निर्ममत्वं तु कैवल्य-दर्शनप्रतिभूः परम् भुव्यभिष्वंग एवायं, तृष्णाज्वरभरावहः / निर्ममत्वौषधं तत्र, विनियुञ्जीत योगवित् पर्यवस्यति सर्वस्य, तारतम्यमहो ! क्वचित् / निर्ममत्वमतः साधु, कैवल्योपरि निष्ठितम् ममत्वविषमूर्छल-मान्तरं तत्त्वमुच्चकैः / तद्वैराग्यसुधासेका-च्चेतयन्ते हि योगिनः विरागो विषयेष्वेषु परशुर्भवकानने / समूलकाषंकषित-ममतावल्लिरुल्बणः 140 // 12 // // 13 // // 14 // // 15 // // 17 //