________________ श्लाघाहेतुमुषापतेर्ध्वजमुमाभर्तुश्च लात्वा बलादेणं चाक्ष(क्षि)णि लाञ्छने च वृषभं बिभ्रद् भृशं हारिणि / स्वस्वाङ्के स्पृहया कलानिधिमहाव्रत्याश्रितो यो बभौ . तद्वाग् देवगवाक्ष]चारुचरणा दिश्यात् सतां गोरसम् * : // 21 // यः स्वामी वृषवानपि प्रतिदिनं नोच्चैः सुरासक्तिमान् नो मातङ्गसखो बभूव भुवने नाऽपि द्वि[जि]ह्वाश्रयः / . इत्याकारसतत्त्वजोऽजनि महान् भेदः सतां निन्दितो यस्मिन् सत्यपि चित्रहेतुमहिमा सार्वः स वः श्रेयसे // 22 // आसंसारमिदं स्वयं विदधतः पाथोजयोनेर्जगज्जातः सच्चरणोऽयमेव भगवान् श्रीनाभिराजाङ्गजः / तन्मां पोषयितैष एव मतिमान् मत्वेति यत्पादयोश्चक्रे चिह्नमिषाद् वृषः सुखमनाः सेवां स दिश्याच्छ्रियम्॥ 23 // मीनेनेव पयोधिजातनुरुहो दम्भोलिनेवाऽद्रिभिद् दैत्यारातिरिव द्विजिह्वरिपुणा केकावतेवाऽग्निभूः / यः शोभांबिभराम्बराम्बभूव (बिभराम्बभूव) भगवाञ्शश्ववृषेणाऽद्भुतां देयाच्छर्म सतां स देवतिलकस्तोयं तडित्वानिव // 24 // शश्वद् यस्य मुखे वृषस्थितिरभूत् पार्वं वृषोपासितं श्रेय:श्रीशरणं च चारुचरणद्वन्द्वं वृषेणाऽद्भुतम् / इत्थं यस्त्रिजगतीपतिवृषमयो रेजे गुणानां निधिः म्नं(तं) चेतस्यनघं वहेम विजयश्रीहृद्यमाद्यं जिनम् // 25 // श्रीऋषभशतकसरसी-विविधालङ्कारकमलपरिकलिता / श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति * // 26 // कन्याद्वयविवाहवर्णनो नाम द्वितीयः स्तवः 32