________________ स्वस्तिश्रीव्रजराजिनिर्जरवधूवृन्दैरमन्दादरैरुद्गीते गतिरान्तरा भवतु मे श्रीनाभिराजात्मजे / सङ्गं स्वर्गि(ग)तरङ्गिणीयमुनयो थो यथा पाथसां यः पाणिग्रहणं विरचयन् रेजे द्वयोः कन्ययोः // 27 // एकस्मिन् 'ह्युभयोस्तु वस्तुनि मनोरोधे विरोधे स्थितिः स्यादेवाऽञ्जनजालशालि वहतोः श्यामत्वमन्तर्मिथः / मा भूदेकमृगीदृगीक्षणसुखान्मन्नेत्रयोस्तत्कलिढे ऊढे युगपज्जिनेन युवती येनेति वः पातु सः // 28 // विश्वं विश्वसृजः सुखेन सृजतो विश्वत्रयं यो नृणां रत्नं चाऽत्र सुमङ्गला बलिगृहस्त्रीणां सुनन्दा पुनः / स्वःस्त्रीणां तदधीशदत्तमिव यस्तत् पर्यणैषीत् तयोर्द्वन्द्वं सन्निभमात्मनः स भगवान् भूयाद् विभूत्यै सताम् // 29 // आवाभ्यां मुमुचे रि(चि)रन्तनतरक्रोधाविरो(?) मिथः स्वामिस्त्वामधिगम्य सिद्धिसदनं शान्तं रिपुभ्यामपि / तन्नौ स्वीकुरु यो रमां गिरमपि स्त्रीयुग्मदम्भात् प्रभुः(भु)स्ते द्वे ज... इवोदुवाह भगवान् श्रेयः श्रिये सोऽस्तु वः // 30 // याम्योदक्ककुभोर्गतिं कृतवता ये अर्जिते ऊजिते सम्पत्ती रविणो(णा)ऽतितीव्रमहसं यस्य प्रतापप्रथाम् / बाढं सोढुमशक्तिना जलजदृग्युग्मच्छलाद् ढौकिते ऊढे प्रौढपराक्रमेण विभुना ते येन सोऽस्तुं श्रिये सत्पक्षः कमलाकरप्रणयिधीः शश्वद् विधिप्रीतिभूः श्रीमन्मानसवाससङ्गतिरतो यद् राजहंसोऽभवम् / स्याद् द्वाभ्यां रहितस्य मे न तु कथं तत्पक्षि(क्ष)तिभ्यां गतिर्येन स्त्रीद्वयदम्भतो भगवता ते स्वीकृते स श्रिये // 32 // 33