________________ नेता यः कलयाम्बभूव कमलां लोलेक्षणाभ्यां रतिप्रीतिभ्यामिव मन्मथो हरिकुलोल्लासी कलावत्सुहृत् / स श्रीनाभिनरेशवंशसरसीजन्माब्जिनीवल्लभः कान्त्या तप्तनवीनहेमविजयः पुष्णातु वः सम्पदम् // 51 // श्रीऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता / श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति // 52 // . जटावर्णनो नाम तृतीयः स्तवः कल्याणद्युति यस्य बाहु-शिरसि श्यामा सहस्रत्विषः कोडे स्थास्नुकलिन्दसूरिव दधौ शोभा लुठन्ती जय / तं श्रेयोवनवारिवाहसदृशं विद्यानवद्यैर्यतिवातैर्वन्दितपादपद्ममनघं नाभेयदेवं स्तुमः . // 53 // किं लोकत्रयचित्तवृत्तिमथनप्रह्वस्य चेतोभुव-. माराजस्य भुजालतामसिरसावुच्छेत्तुमुद्यत्त (धुक्तवान् ?) / रोलम्बच्छविरंसदेशपतितो यत्केशपाशो बभौ देवं दर्पकदर्पसर्पविनताजन्मानमीहामहे || 54 // स्फूर्जच्छक्तिमताऽतिधन्यधवलध्यानैकसप्ताचिषा निर्दग्धोल्बणकर्ममर्मसमिधां धूमस्य किं धोरणिः / प्राप्तो यद्धजमूर्ध्नि मूर्धजभरो रोलम्बनीलो लसत्प्रीति वस्तुनुतां स संसृतिसरिनाथैककुम्भोद्भवः // 55 // . ममा ध्वंसाय महाव्रतिस्त्वमदयं मद्भातुरौत्सुक्यवान् भूयाः कर्तुमनाः कलिन्ददुहिता विज्ञप्तिमेनामिव / / कर्णाभ्यर्णमुपेयुषी श्रवणयोर्मूले लुठन्ती बभौ / राजी यस्य शिरोरुहां स भगवानस्तु श्रिये वश्चिरम् // 56 // .30