________________ स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः ? / कथयत वैयाकरणाः, सूत्रं कात्यायनीयं किम् ? . // 64 // ब्रवीत्यविद्वान् गुरुरागतः कौ ?, सावित्र्युमे किं कुरुतः सदैव? / आशैशवात् कीदृगुरभ्रपोतः ?, पुष्टिं च तुष्टिं च किलाप्नुवीत॥ 65 // तन्वि! त्वं नेत्रतूणोद्गतमदनशराकारचञ्चत्कटा:लक्ष्यीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र ! तीक्ष्णैरभीक्ष्णम् ? / किं कुर्वाते भवाब्धिं सुमुनिवितरणादायकश्रावकौ द्राक् ? / श्रद्धालुः प्राप्तमन्त्राधुचितविधिपरः प्रायशः कीदृशः स्यात् ? // 66 // कीदृगनिष्टमदृष्टं नुः, स्यादित्यक्षकीलिका ब्रूते। भणइ पिया ते पिययम, कए कहिं अभिरमइ दिट्ठी // 67 // कीदृग्जलधरसमयजरजनी?, पथिकमनांसि किमकरोत्कस्मिन् ? / मधुरस्निग्धविदग्धालोकं, स्त्रैणं कीदृग् भ्रमयति लोकम् ? // 68 // // 70 // पद्मस्तोमो वदति.कपिसैन्येन भोः कीदृशा प्राक् ?, सिन्धौ सेतुळरचि? रुचिरा का सतां वृत्तजातिः ? / को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारेः ?, किं कुर्याः कं रह इति सखीं पृच्छती स्त्री किमाह - // 69 / / पथि विषमे महति भरे, धुर्याः किं स्म कुरुथ कां कस्य ? / अत्यम्लतामुपगतं, किं वा के नाभिकाङ्क्षन्ति ? भानोः केष्येत पौरुडु वदति पदं ? पप्रथे कि सहार्थे ?, कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या ? | सप्राणः प्राह पुंसि व सजति जनता? भाषतेऽथाभावः, कुर्वेऽहं क्लेदनं किं ? क्व च न खलु मुखं राजति व्यङ्गतायाम् ? / सत्यासक्तं च सेाः किमथ मुररिपुं रुक्मिणीसख्य आख्यन् ?. 71 184