________________ उष्ट्रः पृच्छति किं चकार महते कस्मिन् शमीवृक्षक: ?, कीहक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाहं ब्रुवे ? / यूनः प्राह सरोजचारुनयना सम्भोगभङ्गि(गी)कमे, प्रारब्धेऽधरचुम्बने मम मुखं यूयं कुरुध्वे किमु ? // 57 // चक्री चक्रं क्व धत्ते ? क्व सजति कुलटा ? प्रीतिरोतोः क्व? कस्मै, कूपः खन्येत राज्ञां ? क्वच नयनिपुणैर्नेत्रकृत्यं निरुक्तम् ? / कन्दापत्यमूचे रणशिरसि रुषा ताम्रवर्णः क्व कर्ण- . श्चक्षुश्चिक्षेप? विष्णुर्वदति वसु पुरस्तेन कि त्वं करोषि? // 58 // युज्यन्ते कुत्र मुक्ताः ? क्व च गिरिसुतयाऽसञ्जि ? कस्मिन्महान्तो, यत्नं कुर्वन्ति ? चौर्यं निगदति विदिता क्वैकदिक् तिग्मधारा ? / कस्मिन्दृष्टे रटन्ति क्व च सति करभाः ? पक्ष्मलाक्ष्या किलोक्तः, कश्चित्किं वा ब्रवीति स्मरशरनिकराकीर्णकाय: सदेश्यान् ? // 59 // जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति वदन् किमाह विवादे ? / स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का ? // 60 // धर्मेण किं कुरुत काः क्व नु यूयमार्थाः ?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ? / पुंसां कलौ प्रतिकलं किल केन हानिः ?, कीदृग्व्यधायि युधि कार्जुनचापनादैः? // 61 // कीदृशः स्यादविश्वास्यः ?, स्निग्धबन्धुरपीह सन् / न स्थातव्यं चशब्दोऽयं, प्रदोषं प्राह कीदृशः ? . // 62 // नृणां का कीगिष्टा वद ? सरसि बभुः के ? स्मरक्रीडितोष्ट्राः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण / कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीहक् समग्रः ?, स्यात्किंवा पङ्कजाक्षीसुखविमुखमना भुक्तभोगोऽभिदध्यात् // 63 // 183