________________ शुभगोरसभूमीरभि, किमाह तज्ज्ञः स्मरश्रीपृष्टः ? / विरहोद्विग्नः कामी, निन्दन् दयितां किमभिधत्ते ? - // 49 // इह के मृषाप्रसक्ता, नरनिकराः ? इति कृते सति प्रश्ने / यत्समवर्णं तूर्णं, तदुत्तरं त्वं वद विभाव्य // 50 बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह ? / पीत्वा छलेन दशनच्छदमुग्रमानां, भर्ता किमाह दयितां किमपि ब्रुवाणाम् ? // 51 // श्रीराख्यदहं प्रियमभि, किमकरवं? का.च कस्य जनयित्री?। .:. अदिवारीशब्दो वा, कैस्त्यक्तः प्राह गृहदेशम् . // 52 // कीहक् सरः प्रसरदम्भसि भाति काले ?, भुक्त्यर्थतेह विहिता कतमस्य धातोः'? / उत्कण्ठयेद्विरहिणं (णी) क इह प्रसर्पन, ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक् ? वदति मुरजित् कुत्राता च प्रिया वरुणस्य का ?, स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति / / दशमुखचमूः काकुत्स्थेन व्यधीयत कीदृशी?, - रवरवकवर्णाली कीदृग्ब्रवीति गतारतिः? // 54 // निःस्व:प्राह लसद्विवेककुलजैःसम्यग्विधीयेत को ?, मुग्धे ! स्निग्धदृशं प्रिये किमकरोः ? किं वातदोष्ठं व्यधाः ? / लोकै:कोऽत्र निगद्यते बलिवधूवैधव्यदीक्षागुरुः ?, . कीदृग्भूमिशुभासशब्द इह भो विश्रम्भवाची भवेत् ? // 55 // शशिना प्रमदपरवशः, पृच्छति कः स्वर्गवासमधिवसति ? / च्युतसत्पथा:किमाहुलौकिकसन्तो विषादपराः / // 56 // 182