________________ किं मदं वहसि सागर ! गर्जन् मत्पुरो यदितरे खलु तुच्छाः / किं महानपि भवान्न हि पीतो-ऽगस्तिना हि मुनिना कुतुकेन // 93 // पावक यदस्त्रमन्य-त्तदेकधारं द्विधा त्रिधा धारम् / 'अधमः परो न भवतो निहंसि यत्सर्वतोधारः // 94 // बप्पीह हे किमनया घनयातिदीनवाग्याञ्चया च निभृतोन्मुखवीक्षणेन / स्वं खेदयस्यनुदिनं यदयं तडित्वान् द्वित्रान् प्रदास्यति न वा सलिलस्य बिन्दून् // 95 // हे चम्पकद्रुम ! सुवर्णसवर्णवर्णपुष्पाणि विभ्रमकराणि जहासि दूरम् / सम्प्रेरितः खलवदुल्बणमारुतेन स्थास्यन्ति भूपतिशिरस्सु परं त्वमूनि . // 96 // अव्यापृतं च कलुषं च सशैवलाम्बु वर्धिष्णुनीरविभवः किमु कूप ! धत्से / यत्कोऽपि काङ्क्षति न मामधुनाम्बुधारैवर्षन्तमम्बुदममुं मनुजः स्तवीति // 97 // माकन्दद्रुम ! मञ्जरीशुभफलश्रेणीगृहस्याध्वगान् श्रान्तान् प्रीणयितुं फलैः शुभवतस्ते वासराः साम्प्रतम् / किंवा कर्कशकण्टकोत्कटवपुर्बब्बूलवृत्त्यन्तरा- . स्थायी प्रत्युत दापयस्यतितरां तेषां भयं भूभृतः // 98 // किं चातकं जलद ! जल्पयसीह दीनवाचा विदन् यदयमर्पितनीरजीवी / देयं ममेत्यथ च तत् प्रणयोक्तिभिश्च लज्जा तवैव खलु देहि रसेन नीरम् // 99 // 249