________________ // 39 // // 40 // // 41 // संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्चौरवत्, मुक्तिः स्यान्मम सत्वरं कथमतः सवृत्तवित्तं विना दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा, संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् / भ्रातः! पश्य विमूढतां मम हहा !! नीतं यदेतन्मुधा, कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना, सद्व्यापारवियोजितेन परमं निर्वाणमप्याप्यते / प्रीतिस्तेन हहा !! सखे ! प्रियतमावक्वेन्दुरागोद्भवा, क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं, कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले / भव्यो द्रव्यसमर्जने किल महारम्भोद्यमः किन्तु रे !; भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः / कन्दर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं, लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा / व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं, दुष्प्रापो नृभवो मया हतधिया हा ! हारितो हारितः सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं / कासवासभगन्दरादिभिरिदं व्याप्तं वपुर्व्याधिभिः / भ्रातस्तूर्णमुपैति सन्निधिमसौ कालः करालाननः, कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्याऽनया सर्वथा, रे रे जीव ! न सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् / // 42 // // 43 // // 44 // 229