________________ // 12 // : // 13 // // 14 // // 15 // // 16 // - // 17 // अविद्यासंज्ञितस्तस्मात्संस्कारो जायते दृढः / येन लोकोङ्गमेव स्वं, पुनरप्यभिमन्यते / देहेस्वबुद्धिरात्मानं, युनक्त्येतेन निश्चयात् / स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम् देहेष्वात्मधिया जाताः, पुत्रभार्यादिकल्पनाः। संपत्तिमात्मनस्ताभिर्मन्यते हा हतं जगत् मूलं संसारदुःखस्य; देह एवात्मधीस्ततः / त्यक्त्वैनां प्रविशेदन्तर्बहिरव्यावृतेन्द्रियः मत्तश्चयुत्वेन्द्रियद्वारैः पतितो विषयेष्वहम् / तान्प्रपद्याहमिति मां, पुरा वेद न तत्त्वतः एवं त्यक्त्वा बहिर्वाचं, त्यजेदन्तरशेषतः / एष योगः समासेन, प्रदीपः परमात्मनः यन्मया दृश्यते रूपं, तन्न जानाति सर्वथा। जानन दृश्यते रूपं, ततः केन ब्रवीम्यहम् यत्परैः प्रतिपाद्योऽहं, यत्परान् प्रतिपादये। . उन्मत्तचेष्टितं तन्मे, यदहं निर्विकल्पक: यदग्राह्यं न गृह्णाति, गृहीतं नापि मुञ्चति / जानाति सर्वथा सर्वं, तत्स्वसंवेद्यमस्म्यहम् उत्पन्नपुरुषभ्रान्तेः, स्थाणौ यद्वद्विचेष्टितम् / तद्वन्मे चेष्टितं पूर्वं देहादिष्वात्मविभ्रमात् यथासौ वेष्टते स्थाणी, निवृत्ते पुरुषग्रहे। तथा चेष्टोऽस्मि देहादौ, विनिवृत्तात्मविभ्रमः येनात्मनानुभूयेऽहमात्मनैवात्मनाऽत्मनि। .. सोऽहं न तन्न सा नासौ, नैको न द्वौ न वा बहुः / 15o. // 18 // // 19 // // 20 // // 22 // // 23 //