________________ नीतान्यत्यन्तरूढेरवचनविषयं सात्विकैविक्लवत्वं साक्षादस्तानुषंगान्यपि निकटबृहल्लोकलज्जावशेन / बिम्बान्यन्योन्यमच्छस्फटिकमणिशिलास्तम्भयष्टिप्रतिष्ठान्याश्लिष्याश्लिष्य यस्मिन् विदधति मिथुनान्यङ्गकण्डूविनोदम् / / 65 // भित्तिस्तम्भप्रकोष्टान् स्फुटरुचिपटलीमैत्र्यरोचिष्णुदेहान् चक्षुःसान्मुख्यभाजः प्रतिनिधितरलान् सादरं वीक्षमाणः / कोणादिच्छादितानामपि मुदममुदं तुष्टरुष्टाननानां यस्मिन् गन्धर्वलोकः कलयति बहिरप्यासितो मध्यगानाम् // 66 // गीतज्ञैर्वार्यमाणैरपि.किमपि जिनस्याज्ञया श्राद्धलोकैघण्टानां ताडितानां प्रतिरवमुखरस्तारटङ्कारपूरः / / तांस्तान् क्लेशोपनीतान् श्रुतिषु मधुमुचो गेयवाद्यप्रभेदान् व्यर्थीकुर्वन् सशोकं विरचयति चिरं यत्र गन्धर्वलोकम् // 67 / / मुह्यन्त्यो नीलभासि द्रुततरगतयो द्वारि सूर्योपलानां हष्यन्त्यः पुत्रिकासु प्रचकितमनसः पीठपञ्चाननेभ्यः / क्लामन्त्यः श्राद्धबाधैः पुलकितवपुषो बल्लभाङ्गानुषङ्गनृत्यन्त्यस्तूर्यनादविदधति सुदृशो यत्र यूनां प्रमोदम् // 68 // स्वां स्वां निर्वर्ण्य भित्तौ प्रतीकृतिरचनां प्रेयसीविभ्रमेण भ्रान्त्वा भ्रान्त्वा प्ररोहनवनवपुलकं यत्र नृत्यन्ति सद्यः / आरावस्तारमन्द्रैविधुरितहरितां केकिपारापतानाम् / वृन्दान्यालोक्य कस्क: कलयति न मुदं तीव्रशोकोऽपि लोकः // 69 // यस्य श्रोतुं गुणौघं त्रिभुवनमहितं शंसितुं चारिमाणं नन्तुं पूजां च कर्तुं यदधिनिवसतो देवदेवस्य भूयः / जम्भारातिः सदैव स्पृहयति मनसा लोचनानामिवोद्यद्बाष्पस्नातः सहस्रं श्रुतिरसनशिरःपाणिपङ्केरुहाणाम् // 70 // ___ . . . 67