________________ श्राद्धाः पुण्यविधित्सया गुरुरुजो रोगापहारेच्छया दक्षाः शिल्पदिदृक्षया कुवपुषः सौभाग्यभाग्याशया। क्षीणार्था धनकाम्यया रसंजुषः संगीतकश्रद्धया भृत्याः प्राभवलिप्सया 'तनुभृतो यत्रासते संततम् .. // 71 // देवोऽयं कलधौतजः शशिशिलास्तम्भा अमी पुत्रिका सेयं चञ्चलकङ्कणा गृहमिदं नाट्यस्य दृश्यावधिः / व्याख्यासंसदियं विराममकरोन्निर्माय यां सूत्रकृत् त्रैलोक्याद्भुतमीक्षतां पुनरमुं राजेव चित्रालयम् // 72 // एतान् पश्यत चीनचीररचितांश्चन्द्रोदयान् मौक्तिकप्रालम्बः पुनरेष यस्य घटने ब्रह्मापि जिह्मायते / यक्षेन्द्रश्च महाबलः पुनरयं सत्यावपातो नृणां यत्रैवं द्रविणाशया विवृणुते स्त्रैणाय देवार्चकः // 73 // आत्मीयं वीक्ष्य कान्ताप्रतिनिधिसविधे बिम्बमाक्रीडमानं तत्कालोबुद्धकम्पां परपुरुषधिया गात्रयष्टिं वहन्तः / आघ्नन्तश्चञ्चकाण्डैरथ नखकुलिशैरत्नभित्ती: सचित्रा बाधन्ते रक्षकाणां गणमरुणदृशो यत्र नित्यं विहङ्गाः // 74 // अस्ति स्वस्तिप्रशस्तिः शिवपुरसरणिः कार्मणं लोंचनानां / तन्त्रं मन्त्रोऽथ लक्ष्म्या हठहरणपविधौ नाथ चैत्यं पृथिव्याम् / एवं यस्य स्वरूपं सदसि निशमयन् जम्भभेदी सुरेभ्यः / प्रत्यूहव्यूहमन्तः कलयति मधुरां तुम्बुरोर्गानकेलिम् // 75 // तांस्तान् दृश्यावतंसांस्तुहिनगिरिकुबेराद्रिहेमाचलादीन् . भूयो भूयोऽवलोक्य प्रशममुपययौ कौतुकं चेत्तदास्व / नोचेत्काञ्चिद्विभूषां कुरु हृदयहरी तां व्रजामों धरित्रीमित्थं स्वां स्वां पुरन्ध्रीमभिदधति मुहुर्यत्र यात्रासु देवाः // 6 // 68