________________ यस्यालोकादशेषाद्भुतसलिलनिधेरुग्रमाहात्म्यतो वा नासौ प्राणी न योऽभूत्प्रमदपरमना भूर्भुवःस्वस्त्रयेऽस्मिन् / शेषे पार्श्वस्य पार्श्व सततमधिगते भूतधात्रीमधस्तादेकः शश्वद्दधानो मनसि यदि परं दुःस्थित कूर्मराजः // 77 // यत्र स्नात्रस्य मन्त्रैस्त्रिजगदसुमतां क्षोभयन्त्रैकमित्रबिभ्रत्प्रेङ्खामकाण्डे विविधमणिमयं भद्रपीठं निरीक्ष्य / आयुःसीमाभिशंकी मनसि स भगवान् पाककान्तालकश्रीकीनाशः शेखरस्थैविकसितकुसुमैर्लभ्यते स्वास्थ्यमिन्द्रः // 78 / / भ्रात: कालं कियन्तं त्वमपि वह महीभारमागत्य दृश्यां दृष्ट्वा चैत्यस्य लक्ष्मीमहमपि सफलं जन्म किञ्चित्करोमि / एवं शेषस्य याञ्चां विरचयितुमनाः प्राहिणोत्कूर्मराजः यत्र स्वान्तःपुरस्त्रीर्जिनसविधभृतां पुत्रिकाणां मिषेण // 79 // अन्योन्यस्य प्रणोदप्रलुलितवसनाकल्पमाल्याङ्गरागः... साबाधं यस्य सर्वो विचरति विपुलायामवत्यां पृथिव्याम् / अन्यस्रीगात्रयष्टिप्रणयभयवशादूरतस्त्यक्तमार्गाः श्राद्धैर्लोकैरबाधं कुवलयनयनाः केवलं संचरन्ति // 80 // नैर्मल्यश्रीप्रभावप्रहसितवियतां चन्द्रकान्तोत्तरङ्गप्रान्तानां संगमेन क्वचिदपि नितरामेकदा भग्नमौलिः / आकाशेऽपि प्रहारप्रतिभयतरलः कोपि यत्रोव॑बाहुः सोष्णीषः कोपि कश्चिद्विचरति सुचिरं वामनीकृत्य नेत्रम् // 81 / / अन्योन्याश्लेषिवक्षःस्थलनिबिडहतित्रुट्यदुत्कृष्टमुक्ताप्रालम्बभ्रष्टरोचिःस्फुटमणिपटलीशर्करादन्तुरायाम् / यद्भूमौ पादवेधव्यसनपरिचयादुल्लसंतो व्रजन्तः कुर्वन्तीवाङ्गभाजः प्रतिपदपतनं ताण्डवाडम्बराणि // 82 // Sc . .