________________ बद्धावासस्य यत्र त्रिजगदधिपतेः पार्श्वनाथस्य पाथ:कुम्भैः श्राद्धाः शशाङ्कोपलरजतमयैर्मज्जनं कल्पयन्तः / पश्यन्तः कुम्भगर्भाद् द्युतिममृतसितां धारया देवमौलौ .... भूयो भूयः पतन्ती न सलिलविरहेऽप्यावहन्ते विरामम् :: // 59 // सूर्यग्रावोत्थितानां चलचमरमरुद्विस्फुरच्चापलानां खेलनचिःकणानां पणहरिणदृशां भालरङ्गे समूहः / यस्मिन् देवानुभावाप्रज्वलयति न परं वल्लरी: कुन्तलानां पुष्णाति स्वर्णपुष्पप्रकरपरिचितं किन्नु, शोभाकलापम् // 60 // यस्मिन्नावर्तयन्त्याः सहृदयहृदयानन्दकान् दृष्टिभेदान् . तन्वन्त्यास्तालगीतस्फुटपटहमृदङ्गानुगां लास्यलक्ष्मी। नृत्यन् बिम्बोपनीतैर्नवनवकरणैर्हस्तचारीप्रपञ्चैनर्तक्याः स्तम्भ एकः स्पृशति रजतभूर्नर्तनाचार्यलीलाम् // 61 // वल्गामुन्मथ्य रथ्यैः प्रतिहतगतिना भानुना निन्धमानो युद्धश्रद्धैः प्रतीभप्रभवरवधिया दिग्गजैनन्द्यमानः / यस्याद्वैतं त्रिलोक्यामुपरमविमुखो घोषयन्नुच्चघोषं श्रद्धालूनां त्रिसन्ध्यं पटुपटहरवो धूपवेलां ब्रवीति // 62 // कूपस्तम्भानुकारं स्पृशति सितपटोद्भासितस्वर्णदण्डे तन्वाने कान्तिदृष्टिं दिशि दिशि कलशे कर्णधारे शिरःस्थे। लावण्याद्वैतभाजि स्फटिकमणिशिलाराशिरोचिःपयोधौ पूर्ण रत्नैरनन्तैर्वहति यदनिशं यानपात्रस्य लक्ष्मीम् // 63 // स्तुत्याभिर्मय॑साथै निमिषनयनाम्भोरुहाभिः समन्तात् . पाञ्चालीभिः समेतैः स्फुटमणिगुरुभिर्मेध्यमध्यं विमानैः / उन्मीलद्भद्रवेदीप्रणयिहरिहयोत्कृष्टमष्टापदाढ्यं कृत्वाधः स्वर्गिधामस्थितममृतसमुत्पत्तिगुआं यदुर्व्याम् // 64 //