________________ आकीर्णा स्वर्णकुम्भैः शशिमणिशिखरोद्गीर्णरोचिःस्रवन्तींव्यालोक्य व्योममङ्गामिव कनकपयोजन्मराजीविभूषाम् / स्थित्वा स्थित्वा व्रजद्भिर्जलकनकधिया सप्तिभिर्नीयमानो यन्मूर्ध्नि स्थानलीलां रचयति तरणेर्दीर्घकालं पताकी // 53 // गन्धाकृष्टालिजालैस्त्रिदशपतिशिरःशेखरस्रस्तदामस्तोमैरभ्यचितं ते पदकमलमहं नाथ नित्यं दिक्षुः / एणः किं त्वेष वैरी त्रसति हरिकुलाद्भद्रपीठीनिषण्णादित्येवं यत्र देवं प्रणिगदति शशी बिम्बितो द्वारवेद्याम् // 54 // यस्मिन् शृङ्गस्थलीनां वियति विलुलिते चन्द्रकान्तांशुपुञ्जे तिष्ठन्तो वारवारं प्रविलुठनकृते सैकतस्य भ्रमेण / साटोपध्वानशुष्यन्मुखकुहरतलं व्योमपारं यियासोस्तीवांशोः सप्तयस्ते किमपि फणिरिपोरग्रजं क्लेदयन्ति // 55 // अम्भःशोभाहराणां मुहुरतिसरलं भ्राम्यतां भङ्गजालैराकीर्णं चन्द्रकान्तप्रभवतलशिलादेहलीकुम्भभासाम् / मान्येभ्यः शङ्कमनाः सचकितचरणन्यासमुत्क्षिप्य वासःप्रान्तान् श्रोणीविलम्बान् कुलकमलदृशो यस्य मध्यं विशन्ति // 56 // यामिन्यां यत्र लोकाः प्रतिकलविगलच्चन्द्रकान्ताम्बुपातैय॑स्तन्यस्तातपत्राः शिरसि मधुमयं गीतमाकर्णयन्ति। सूर्याश्मोच्छालितेभ्यः पुनरहनि लसज्जातवेदःकणेभ्यः संत्रस्ताः पाणिपद्मस्थितजलकरकास्तोरणं सज्जयन्ति // 57 // यस्मिन्नीलाश्मपूरे तिमिर इव पुरो लोलहस्तं भ्रमन्त्यः क्वापि स्वच्छाश्मभिन्नां क्वचिदलिकतटीं पाणिभिः पीडयन्त्यः / आत्मीयं क्वापि बिम्बं परमनुजभिया दत्तफालं विलय क्रामन्त्यः पण्यनार्यो निकटभवविटस्तन्वते स्मेरवक्त्रान् // 58 // .. . 15