________________ मृगतृष्णिकेव च मुधा निजरागं दर्शयनिह पलाश ! कथं त्वम् / विप्रतारयसि पान्थजनानां नासि किञ्चिदपि दातुमलं वै // 52 // अधःसञ्चितानन्तनीरोऽपि कूप ! प्रदत्सेम्बु रज्ज्वादियन्त्रप्रयासात् / स्ववारेऽपि नीचैत्रजन् किं यदेतत् प्रभूतं जलं नीरवाहप्रसादात्।। 53 // कोकिल ! त्वमपरत्र विहारं साम्प्रतं वितनु येन रसालः / फाल्गुनाधमसमीरणसङ्गो मञ्जरीप्रभृति दास्यति नैव // 54 // कण्ठीरव ! प्रौढपराक्रमोऽपि ख्यातिं दधानो मृगराजनाम्नीम् / वार्तास्तु दूरे मृगपोषणस्य कियद् बलं ते हननेऽपि तेषाम् // 55 // हरिचन्दन ! मा कृथा वृथा ननु चिन्तां मलयाचलोज्झित ! / भवितादरणीयता यतो भवतस्तापभिदः पदे पदे // 56 // अनिशं सहकारमञ्जरी कलकण्ठ ! स्मरसीह किं वृथा। समयं परिहाय नो यतो भवतः संस्मृतितः समेति सा // 57 // परिशीलयितुं समुत्सुकः सरसं चूततरं विहाय किम्। . शुक! कुष्ठफलं यतस्त्यजे-त्र कठोरत्वमिदं कदाचन // 58 // चाटूनि किंगदसि चातकपोत! मिथ्या द्वित्राम्बुबिन्दुकृतयेम्बुधरस्य भाग्यम् चेदस्त्यवन्ध्यमिह ते तटिनीव तर्हि भूयस्तरं जलमवाप्स्यसि वारिवाहात् अपरत्र मराल ! साम्प्रतं विचरैतन्त्र सरोवरं सखे ! / बहुलाटिबकोटटिट्टिभै-र्यत्स्वाधीनमिदं विनिर्मितम् // 60 // नानाप्रकारैः परिशीलय त्वं मधुव्रतामुं मुकुलं नलिन्याः / / परं कदाचित्समये विरूपे प्राप्ते यदस्या भवितैव बन्धः // 61 // मुह्यसे भ्रमर ! किं हृदि स्मरन् कोमलां कमलिनीमिमां यतः / त्वं गमिष्यसि वयस्य ! तत्र सा-वश्यमस्त्यनुसरोऽनुकाननम् // 62 // बालान् विश्वसितान् यथेष्टसलिलैः सिक्तान् तनुभूरुहान् संवर्ध्य प्रथमं त्वदेकशरणानात्मीयतीरोद्गतान् / . 245