________________ क्रोधो बोधविरोधकः सुविनयामानश्च मानो भवेत्, मायापायविधायिनी भववने लोभो वृषक्षोभकः / स्वर्गद्वारकपाटकस्त्वविरतिर्योगा हि रोगाश्रया स्तत्सङ्ग परिहीयतां जिनपतेः श्रुत्वाऽऽगमं सादरम् .. // 41 // // 42 // // 43 // * अष्टमी संवरभावना घनमुनिवराः श्राद्धाः सिद्धा मनस्तनुसंवरात्, प्रभवति महालब्धिव्यूहो गदार्तिविनाशकः / त्रिदशपतयो देव्यो नार्यो नमन्ति नरेश्वरा, असुरविभवः श्रीमद्वीरं समाधिसमन्वितम् समवसरणे रत्नैः स्वर्णैः कृते रजतैर्मणीकनकरचिते स्थित्वा सिंहासने परमेष्ठिनः / नृपशुसुरवाक्संवादिन्या गिरोपदिशन्ति ते, . पिहितसकलाक्षव्यापाराच्छिवं व्रतसंवरात् धरत समितिं गुप्ति मेयां त्रिभिः किल पञ्चभि स्त्यजत हि मनोभृङ्ग सङ्गीभवन्तमहनिशम् / विरसविषये पुष्पौपम्ये परीषहवाहिनीं, जयत जगदीशोक्ते मुक्तेर्निबन्धनमीरितम् करणसदनद्वारावारं विभाननिवासदं, भजत भविनोऽवश्यं वश्यं भवेच्च शिवश्रियः। चरमभगवद्भक्ता सिद्धायिका वरदायिनी, .. सृजति सुखकृद्विघ्नाभावं सुसंवरिणामिह . 120 // 44 // // 45 //