________________ // 75 // यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोभृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव / तस्माद्दावलेपं जहिहि हरिमितीवाहसत्सत्स्मितैर्यत् तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्ट ___ इति जिनमुखवर्णनं ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकृद्वैबुधानां विशुद्ध्या गुर्वी भास्वत्सुवर्णावनंरुचिखचिता चारुचामीकराद्रेः / चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चैरुल्लङ्घयालङ्घनीया बृहदवमवने वन्यवह्नीयतां वः // 76 // इन्द्रविद्राणनिद्रं श्रितविधि विबुधैः सार्थकं ऋक्षनाथैः सिद्धैः साध्यार्थसिध्दयौ धुतदितिदितिजैः साधुभिः साधितार्थम् / गन्धर्वैर्गीतगर्भं कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौर्गौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु // 77 // या मन्दारैरशोकैः प्रविकचसुमन:शोभितैर्भिक्षुवृक्षस्तुङ्गैर्नीरागमानैः सततमुपचिता भारती वैतरागी। स्वच्छायाच्छित्रतापा विहितशुभफलालंकृतारामलेखातुल्या कल्याणमाल्यैर्बहुभिरिह तनूभूषयत्वाशु सा वः // 78 // यूथैर्या संयतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणेगुंतैः संसृत्यटव्याश्रयणगमनत:संश्रितत्वादितीह / कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनःरतिसमधिकतां सा क्रियात्सिद्धगीर्वः // 79 // संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवौर्वधुदीमे लोभकुम्भीनसविषमतले मज्जतो जन्तुराशीन् / 24