________________ प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्रायजिह्मस्वरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् // 80 // नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्यादन्यद्वस्त्वित्यवेत्य स्वमिव तदपि भो रक्षता क्षुद्रभावाः / भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्धैः सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमल्लं विजेतुम् // 81 // द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मिवस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् / कुग्राहोग्रग्रहास्यप्रपतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युतिं वः सुमतियति पुरोगस्य सा वाग्विधेयात् // 82 / / निर्दोषा सनिशीथाप्यवितथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युनतासत्कृतान्ता / द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमायामारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राम्यलं वोऽविलम्बम् // 83 // सत्या सत्यानताङ्गे तनुमति भविका सर्वदा सर्वदागस्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानायमाना / नाशं नाशङ्कितार्था भवतु कविशतैः पूरिताशारिताशा गौर्वा गौर्वामपङ्के मुनिपलपन्नभूर्वः सदावासदावा वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्चूचुरन्मा चिरायात्युच्चस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् / याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सच्चेतोम्भोजचकं प्रचुररुचिचितं कुर्वते चित्रचाराः // 85 // श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां संसद्यासाद्य सद्यः परिणमति वचोऽर्हन्मुखानिर्गतं सत् / 2 // // 84 //