________________ तेषां भाषाविशेषैर्विषमिव विषदाद्भविभागान्विभिन्नान् खैः स्वैर्वणः सुवर्णं यदनुगुणयतात्स्वश्रुतौ तन्मनो वः // 86 // या वारिक्षीरयोर्वा प्रकृतिपुरुषयोः श्लिष्टयोस्रोटयन्ती सम्बन्धं निर्विबन्धं ललितपदगती रामरामेव रम्या / सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां वृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य // 87 // गृजुत्वात्तत्त्वगन्धाधिगमविषयत: संपतद्भिः समुद्भिः सद्भिः सद्भिद्विरफैरिव मधुररवैश्चारुपक्षैः सुदक्षैः / यत्प्राप्य प्राप्यते शं स्वरिनकरिमदाम्भोवदाप्तं वचो व- . . स्तत्क्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् // 88 // नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोभा शुद्धाधिक्यान्महार्घा हृदि मुदमधिकं संदधाना ग्रहीतुः / शाटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौर्द्राक् संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः // 89 // प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खङ्गाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा विलेखे। ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः सख्यं प्रेवन्मनोभूविशिखमुखभिदः खण्डयत्वस्खलन्ती // 90 // वर्णैः पूर्णाप्यवर्णा कुजनपरिचिताप्याप्तलोकैविनूता साराप्युच्चैरसारा रतिसुखकृदपि प्रास्तकन्दर्पदर्पा / या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां सा युष्माकं निमित्तं त्वरितमुपदधात्वित्यनेकप्रकारा . // 91 // भद्रा द्रोणी समुद्रे द्रविणवरनिधि ग्धनायेऽपिंधानः . स्वापस्त्वानूपपातापदि परिपततां कूवरी दुर्गमार्गे / 26